________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 577 / आङि श्रिहनिभ्यां हस्वश्च / इण् स्यात्स च डित् आङो ह्रस्वश्च / स्त्रियः पाल्यश्रिकोटयः / सर्प वृत्रासुरेऽप्यहिः / / 578 / अच इः। रवि: / पविः / तरिः / कविः / अरिः / अलिः / 579 / खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च / खनिः / कषिर्हिस्रः / अजिः / असि: / वसिर्वस्त्रम् / वनिरग्निः / सनिर्भक्तिर्दानं च / ध्वनिः / ग्रन्थिः / चलि: पशुः / 580 / तेश्छन्दसि / वतिः / 581 / भुजेः किच्च / भुजिः / 582 / कृगृकुटिभिदिछिदिभ्यश्च / इ: कित्स्यात् / किरिर्वराहः / गिरिर्गोत्राक्षिरोगयोः / गिरिणा काणः गिरिकाणः / शिरिः शलभो हन्ता च / पुरिनगरं राजा नदी च / कुटि: शाला शरीरं च / भिदिर्वत्रम् / छिदि: परशुः। श्रीत्यस्यानन्तरं वसिवपीत्यादि पठ्यताम् / इञ् चानुवर्तिष्यते, न तु डित्त्वम् / वकाराद्यनेकधातुपाठवैयर्थ्यापत्तेरिति दिक् / तस्मादस्य उक्तैव व्याख्या सुधीभिरादर्तव्या / दशपादीवृत्तिप्रन्थाः, ख्याधातौ माधवग्रन्थः, 'यस्ते सखिभ्य आवरम्” इत्यादीन् मन्त्रान् व्याचक्षाणानां वेदभाष्यकृतामनेकप्रघट्टकस्थिता ग्रन्थाश्चहानुकला इत्यवधेयम / अधिः कोणः / अमरोक्तिमाह / स्त्रिय इति // एवञ्च 'सुप्रातसुश्व' इति सूत्रे चतुरश्रेति तालव्यपाठ एव / केषाञ्चिद्दन्त्यपाठस्तु एतत्सूत्रानालोचनमूलक इत्यवधेयम् / न चैतावता चतुरस्रमिति दन्त्यप्रयोगोऽशुद्ध इति भ्रमितव्यम् / अकारान्तेन दन्त्यगर्भणास्रशब्देन विग्रहे तत्सौष्टवात् / न च तादृशशब्देऽपि विप्रतिपत्तव्यम् / ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते' इति मेदिनीकोशात् / 'अहिवृत्रासुरे सर्प' इति मेदिनी / अच इः // 'कुङ् शब्दे / ' 'कविर्वाल्मीकिशुकयोः / सूरौ काव्यकरे पुंसि स्यात् खलीने तु योषिति' इति मेदिनी। खनिकष्य // 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः / ण्यन्तात् 'अच इ.' इतीप्रत्यये खानिरपि / 'खनिरेवं मता खानिः' इति द्विरूपकोशः / 'ग्रन्थिस्तु प्रन्थिपणे ना बन्ध रुग्भेदपर्वणोः' इति मेदिनी। वृतेश्छन्दसि // बाहुलकालोकेऽपि / 'वर्तिर्भेषजनिर्माणे नयनाञ्जनलेखयोः / गात्रानुलेपनीदीपदशादीपेषु योषिति' इति मेदिनी / कृग // यत्तु 'न पदान्त' इति सूत्र न्यासकारहरदत्ताभ्यां किर्योर्गिर्योरित्यत्र 'कृपोरिक्च' इत्युपन्यस्तम् / तत् क्वचिदुणादिवृत्तिषु अन्वेषणीयम् / कुर्वोः गुर्वोः / 'कृयोरुक्च' इति वा पाठ: शोधनीयः / 'वराहः सूकरो गृष्टिः कोल: पोत्री किरिः किटिः' इत्यमरः / 'इगुपधज्ञाप्री' इति कप्रत्यये किरोऽपि / 'स्यात्किरौ किरः प्रोक्तः पथः पथि' इति द्विरूपकोशः / 'गिरिर्ना नेत्ररुग्भिदि / अद्रौ गिरिजके योषिद्गीर्णे पूज्ये पुनस्त्रिषु' इति मेदिनी / कुटिरिति॥ डीषि तु कुटी / 'कुट: कीटे पुमानस्त्री घटे स्त्रीपुंसयोहे / कुटी स्यात्कुम्भदास्याश्च सुरायां For Private And Personal Use Only