________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri चतुर्थः पादः] बालमनोरमा / 645 570 / अज्यतिभ्यां च / आजि: संग्रामः / आति: पक्षी / 571 / पादे च / पदाजिः / पदातिः / 572 / अशिपणाय्यो रुडायलुकौ च / अशेरुट् / राशि: पुजः / पणायतेरायलुक् / पाणि: करः / 573 / वातेर्डिच्च / वि: पक्षी / त्रियां वीत्यपि / 574 / प्रे हरतेः कूपे / प्रहिः कुप: / 575 / नौ व्यो यलोपः पूर्वस्य च दीर्घः / व्येन इण् स्याद् यलोपश्च नेर्दीर्घः / नीवि: नीवी / वस्त्रग्रन्थौ मूलधने च। 576 / समाने ख्यः स चोदात्तः / समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात् स च डिच्च यलोपश्च / समानस्य तूदात्तः स इत्यादेशश्च / समानं ख्यायते जनैरिति सखा। सीमन्तिनीवध्वोरुत्पत्तावोषधीभिदि' इति मेदिनी / 'आजिः सभावनौ युद्धे' इति विश्वः / 'शरारिराजिराटिश्च' इत्यमरः / पादे च // पादे उपपदे अज्यतिभ्यामिण / 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः। अत एव निर्देशात् बाहुलकादजेर्वीभावो न / ‘पदातिपत्तिपदगपादातिकपदाजयः / पद्गश्च पदिकश्च' इत्यमरः / आशि // ‘राशिर्मेषादिपुञ्जयोः' इति मेदिनी / प्रे॥ 'पुंस्येवान्धुः प्रहिः कूप उदपानन्तु पुंसि वा' इत्यमरः / नौ // 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः / परिपणं मूलधनम् / समाने // इण् स्यादिति // यत्तूज्ज्वलदत्तेनोक्तम् / इञ् स्यात् स चोदात्त इतीति / तन्न / इणः सन्निधानात् इस्रो विच्छिन्नत्वात् / यदपि तेनैव नौव्य इति पूर्वसूत्रे उक्तम् / इञवात्रानुवर्तते, न विण् / उत्तरत्रोदात्तवचनाज्ज्ञापकादिति / तदपि न, स चोदात्त इति हि नायं प्रत्ययं निर्देष्टुं तच्छब्दः, किं तु समानशब्दस्य स्थाने विधेयं निर्देष्टुं शब्दस्वरूपपरः / तथा च कथं ज्ञापकता / यदपि स इअिति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रबृतम् / तदपि न / विधायकाभावात् / यदपि स्वरमञ्जरीकारादिभिः 'समानस्य छन्दसि' इति सूत्रेणेत्युक्तं तदपि न / लोके सखिशब्दस्यासाधुतापत्तेः / अपि च—'सखा सखायमब्रवीत् / सखा सख्ये अयचत् / सखायस्त्वा ववृमहे / सखा सखिभ्य ईड्यः / ' इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम् / एवञ्च इञ् उदात्त इति व्याख्यानं वेदवार्तानभिज्ञत्वप्रयुक्तमेव / तथा च ज्ञापकोपन्यासोऽपि गर्भस्रावणैव गतः। अपि च। त्वत्पक्षे 'सख्य इण्' इत्येव सूत्र्यता, किं स चेत्यादिना, शब्दतोऽर्थतश्च गौरवप्रसङ्गात् / अपि च / इणित्यपि मास्तु / नौव्य इत्यादित्रिसूत्री जनिघसिभ्यामित्यतः प्रागेव उपेयताम् / एवं हि महदेव लाघवम् / स चोदात्त इति मण्डूकप्लुतो ज्ञापकस्यानाश्रयणात् / ननु 'वातेर्डिच' इति डित्त्वोपजीवनार्थमित्थं पाठ इति चेत् / तही प्रकरणानन्तरमेव इप्रकरणं सर्वत्रास्तु / नौव्य इति सूत्रे इञ् पठ्यताम् / आङि For Private And Personal Use Only