SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 642 सिद्धान्तकौमुदीसहिता [उणादिषु अघ्न्या माहेयी / अघ्न्यः प्रजापतिः / 'कनी दीप्तौ' / कन्या / बवयोरैक्यम् / वन्ध्या / 552 / स्नामदिपद्यर्तिपृशकिभ्यो वनिप् / स्नावा रसिकः / मद्वा शिवः / पद्वा पन्थाः / 'अर्वा तुरङ्गगहयोः' / पर्व ग्रन्थिः प्रस्तावश्च / शक्का हस्ती / ङीब्रौ / शकरी अङ्गुलिः / 553 / शीनुशिरुहिजिक्षिसधृभ्यः कनिप् / शीवा अजगरः / क्रुश्वा सृगालः / रुह्वा वृक्षः / जित्वा जेता। क्षित्वा वायुः। मृत्वा प्रजापतिः। धृत्वा विष्णुः / 554 / ध्याप्योः संप्रसारणं च / धीवा कर्मकरः / पीवा स्थूलः / 555 / अदेर्ध च / अध्वा / 556 / प्र ईरशदोस्तुट् च / प्रेा प्रशत्त्वा च सागरः / प्रेवरी प्रशत्वरी च नदी। 557 / सर्वधातुभ्य इन् / पचिरग्निः / तुडिः / तुण्डिः / वलिः / वटिः / यजिः / देवयजिः / काशत इति काशिः। यतिः / मल्लिः / मल्ली / केलिः / 'मसी परिणामे / ' मसिः / बाहुलकाद्गुण: / कोटि: / हेलिः / बोधिः / नन्दिः / कलिः। अघ्न्या इति // यत्तु 'अघ्न्यस्य मूर्द्धनि' इति मन्त्रे वेदभाष्यकारैरुक्तम् / 'हन्तुमशक्योऽन्यः पर्वतः' इति तत् प्रकृतसूत्रमभिप्रेत्यैव / यत्तु अहननमनः तमर्हतीत्यर्थे 'छन्दसि च' इति य इति तत्रैवोक्तम् , तदुपायान्तरपरतया बोध्यम् / 'माहेयी सौरभेयी गौरुस्रा माहा च शृङ्गिणी। अर्जुन्यग्न्या रोहिणी स्यात्' इत्यमरः / सम्पूर्वाद्धामो यक् / आतो लोपश्च / 'सन्ध्या पितृप्रसूनद्योश्चिन्तामर्यादयोरपि / प्रज्ञायां च सन्ध्याने सन्ध्या च कुसुमान्तरे' इति विश्वः / ‘सन्ध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु' इति मेदिनी / 'सन्ध्या कुमारिका नार्योरोषधीराशिभेदयोः' इति विश्वमेदिन्यौ। वन्ध्येति // 'बन्ध बन्धने।' 'वन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजःस्त्रियाम्' इति मेदिनी / स्नामदि // 'अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गके' इति मेदिनी / 'पर्व क्लीबं महे ग्रन्थौ प्रबले लक्षणान्तरे। दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि' इति च / अंगुलिरिति // एतच्च ‘आरोहतन्दशतं शक्करीमम' इत्यादिमन्त्रव्याख्यायां स्पष्टम् / 'शक्करी च्छन्दसो भेदे नदीमेखलयोरपि' इति मेदिनी। सर्वधातुभ्य इन् // यतिरिति // 'यती प्रयत्ने / ' 'यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान्' इति मेदिनी / 'कोटिः स्त्री धनुषोऽग्रेऽश्रो सङ्ख्याभेदप्रकर्षयोः। बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे। नन्दिछूताङ्ग आनन्दे स्त्री नन्दिकेश्वरे पुमान् / कलिः स्त्री कलिकायां ना शूराजिकलहे For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy