SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 641 लक्षणे उशच् / अङ्कुशः / 'चषेरालः / चषालो यूपकटकः' / इल्वलो दैत्यभेदः / पल्वलम् / बिधृषा ण्यः / ऋकारस्येकारः / धिष्ण्यम् / शलेयः / शल्यम् / 'वा पुंसि शल्यं शङ्कनो' / 548 / मुशक्यबिभ्यः क्लः। मूलम् / शक्ल: प्रियंवदे। अम्ब्लो रसः / बाहुलकादमेः / अम्लः / 549 / माछाससिभ्यो यः / माया / छाया / सस्यम् / बाहुलकात्सुनोतेः / 'सव्यं दक्षिणवामयोः / 550 / जनेर्यक् / 'ये विभाषा' (सू 2319) / जन्यं युद्धम् / जाया भार्या / 551 / अघ्न्यादयश्च / यगन्ता निपात्यन्ते। हन्तेर्यक् अडागम उपधालोपश्च / 'तण्डुलः स्याद्विगण्डे च धान्यादिनिकरे पुमान्' इति मेदिनी / अंकुश इति // अयमपि चित्वरेणान्तोदात्तः / तथा च मन्त्रः / दीर्घ ह्यङ्कुशं पथेति // चषेराल इति // प्रत्ययस्वरेणाद्युदात्तः / उज्ज्वलदत्तादयस्तु आलच् इति चितमाहुः / तन्न / 'चषालं ये अश्वयूपाय तक्षति / चषालवन्तस्तरवः पृथिव्याम्' इत्यादौ चित्स्वरादर्शनात् / अमरोक्तिमाह / चषाल इति // इल्वल इति // 'इल स्वप्नप्रेरणयोः / ' वलच् गुणाभावः / 'इल्वला तारकाभेदे ना भेदे दैत्यमत्स्ययोः' इति मेदिनी / 'इल्वलाः तच्छिरोदेशे तारका निवसन्ति याः' इत्यमरः / तत्र 'इल्वकाः' इति पाठान्तरम् / तच्च 'इवि प्रीणने 'अस्मात् क्वुन् शिल्पिसंज्ञयोः' इति क्वुनि बोध्यम् / पिबतेर्वलच / लुगागमः / ह्रस्वत्वञ्च / पिबन्त्यस्मिन् इति पल्वलम् / अल्पसरः / ‘वेशन्तः पल्वलञ्चाल्पसरः' इत्यमरः / इकार इति // रपरत्वाभावो ण्यप्रत्ययश्चेति बोध्यम् / ‘धिष्ण्यं स्थाने गृहे भेऽमौ' इत्यमरः / ‘धिष्ण्यं स्थानाग्निसद्मसु / ऋक्षे शक्तौ च' इति मेदिनी / 'धिष्ण्यं स्थाने च ऋक्षे चाग्नौ धिष्ण्यो नालये' इति धरणिः / शलेरिति // 'शल्ये तु न स्त्रियां शङ्कौ क्लीबं श्वेडेषुतोमरे / मदनद्रुश्वाविधोर्ना' इति मेदिनी। मूशक्य // 'मूङ् बन्धने / ' 'शक्ल शक्तौ / ' 'अबि शब्दे / ' 'मूलं शिफाघयोः / मूलं वित्तेऽन्तिके' इति मेदिनी / 'शक्लः प्रियंवदः' इति विशेष्यनिघ्नेऽमरः / 'अम्लो रसविशेषे स्यादम्ला चाङ्गेरिकौषधौ' इति मेदिनी / माछा // ‘माया स्याच्छाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे' इति मेदिनी। 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः। पालनोत्कोचयोः कान्तिसच्छोभापतिषु स्त्रियाम्' इति विश्वमेदिन्यौ / 'वृक्षादीनां फलं सस्यम्' इत्यमरः / 'सव्यं वामे प्रतीपे च' इति मेदिनी / जनेर्यक् // 'जन्यं हट्टे परीवादे सङ्ग्रामे च नपुंसकम् / जन्या मातृवयस्यायाञ्जन्यः स्याजनके पुमान् / त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः / वरस्निग्धे' इति मेदिनी / अघ्न्यादयश्च // कौतेर्यतिधुक् कुड्यमित्युज्ज्वलदत्तादयः / 'यतोऽनावः' इत्याद्युदात्तः / ज्यक्प्रत्ययोऽन्तोदात्त इत्यन्ये इति, 'निवाते वातत्राणे' इति सूत्रे वृत्तिः / गुणप्रतिषेधार्थात्ककारात् डकारस्येत्त्वं नेति तत्रैव हरदत्तः / एवं स्थिते यगन्ता इति प्रायोवादः / अडागम इति // नपूर्वाद्धन्तेर्यगिति वा बोध्यम् / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy