________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 640 सिद्धान्तकौमुदीसहिता [उणादिषु 543 / रुशातिभ्यां क्रुन् / रुरुमंगभेदः / शातयतीति शत्रुः / प्रज्ञादौ पाठाद्भस्वत्वम् / 544 / जनिदाच्युसमदिषमिनमिभृभ्य इत्वन्त्वन्नकिन्शस्यढडटाटचः / जनित्वौ मातापितरौ / दात्वो दाता / च्यौनो गन्ताण्डजः क्षीणपुण्यश्च / सृणिरङ्कुशश्चन्द्रः सूर्यो वायुश्च / वृश आर्द्रकं मूलकं च / मत्स्यः / षण्ढः / डित्त्वाहिलोपः / नमतीति नट: शैलूषः / विभर्ति भरट: कुलालो भृतकश्च / 545 / अन्येभ्योऽपि दृश्यन्ते / पेत्वममृतम् / भृशम् / 546 / कुसेरुम्भोमेदेताः / कुसुम्भम् / कुसुमम् / कुसीदम् / कुसितो जनपदः / 547 / सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः / सनोतेरसिप्रत्यय उपधावृद्धिः / सानसिाहरण्यम् / वृञो नुक्च / वर्णसिर्जलम् / पृ / पर्णसिर्जलगृहम् / 'तड आघाते' / तण्डुलाः / अकि जत्र स्कन्धसन्धिः / ‘सन्धी तस्यैव जत्रुणी' इत्यमरः / तस्य पूर्वोक्तस्य स्कन्धस्य सन्धी इत्यर्थः / रुशातिभ्याम् // ‘रुरुदैये मृगेऽपि च' इति मेदिनी / जनिदा // नवभ्यो यथासङ्खथं नव स्युः / जनेरित्वन् इकारोच्चारणमुत्तरार्थम् / जनेरिटा सिद्धत्वात् / सृणिरिति // नित्स्वरेणायुदात्तोऽयम् / 'सृवृषिभ्याङ्कित्' इति निप्रत्यये त्वन्तोदात्तः / मत्स्य इति // अन्तोदात्तोऽयम् / 'ऋतन्यजि' इति सूत्रे तु आधुदात्तः साधितः / षण्ढ इति // ‘षम ष्टम वैकल्ये / ' बाहुलकात्सत्वाभावः / ‘शमो ढः' इति सूत्रे तु तालव्यादिः साधितः / 'सायं सायो भवेत्कोषः कोशः षण्ढश्च शण्ढवत्' इति द्विरूपकोशः / कैयटस्तु 'ठस्येकः' इति सूत्रे शण्ढ इति प्रतीकमुपादाय, 'जनिदाच्यस' इत्यनेन ढप्रत्यये शण्ड इत्याह / 'नटी नीलौषधौ स्त्री स्यात् शैलूषाशोकयोः पुमान्' इति मेदिनी / अन्येभ्योऽपि दृश्यन्ते // इत्वन्नादयोऽनुवर्तन्ते / कुसेः // 'कुस श्लेषणे / ' 'कुसुम्भं हेमनि महाराजते ना कमण्डलौ' इति मेदिनी। 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति च / 'कुसीदं जीवने वृद्ध्या क्लीबं त्रिषु कुसीदके' इति च / इह सूत्रे तृतीयो ह्रस्वादिदर्यािदिश्च तन्त्रेणोपात्तः / ‘वृषाकप्यग्नि' इति सूत्रे ह्रस्व एवेति वृत्तिकारहरदत्तादिप्रयोगोपष्टम्भेन निणीतम् / 'पारलौकिककुसीदकमासीत्' इति श्रीहर्षः / उक्तश्च ‘गाण्ड्यजगात्' इति सूत्रे ह्रस्वदीर्घयोस्तन्त्रेण निर्देशो वामनेनेति दिक् / उज्ज्वलदत्तमतेनाह / वृञो नुक्चेति // दशपाद्यान्तु सानसिधर्णसीति पठित्वा धृञो नुक् च, धर्णसिर्लोकपाल: इति व्याख्यातम् / युक्तञ्चैतत् / धर्णसिम्भूरिधायसमित्यादिदर्शनात् / तण्डुला इति // उलच्प्रत्ययः, नुगागमः। 'त्रेधा तण्डुलान् विभजेत् / ' चित्स्वरः / For Private And Personal Use Only