________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 639 531 / कुवश्चदीर्घश्च / कूची चित्रलेखनिका / 532 / समीणः / समीचः समुद्रः / समीची हरिणी। . 533 / सिवेष्टेरू च / सूचो दर्भाङ्कुरः / सूची / 534 / शमेन् / शम्बो मुसलम् / 535 / उल्बादयश्च / बन्नन्ता निपात्यन्ते / 'उच समावाये' / चस्य लत्वं गुणाभावश्च / उल्बो गर्भाशयः / शुल्ब ताम्रम् / निम्बः / बिम्बम् / 536 / स्थः स्तोऽम्बजबकौ / तिष्ठतेरम्बच् अबक एतौ स्त: स्तादेशश्च / 'स्तम्बो गुच्छस्तृणादिनः' / स्तबकः पुष्पगुच्छः / 537 / शाशपिभ्यां ददनौ / 'शादो जम्बालशष्पयोः' / शब्दः / 538 / अब्दादयश्च / अवतीत्यब्दः। 'कौतेर्नुम् (च)' (ग 205) / कुन्दः / 539 / वलिमलितनिभ्यः कयन् / वलयम् / मलयः / तनयः / 540 / होः पुग्दुको च / वृषय आश्रयः / हृदयम् / 541 / मिपीभ्यां रुः। मेरुः / पेरुः सूर्यः / बाहुलकात्पिबतेरपि / 'संवत्सरवपुः पारु: पेरुर्वासीदिनप्रणी:' / 542 / जयादयश्च / जत्रु / जत्रुणी / अश्रु / अश्रुणी / कुकूलाग्निकर्कशो मदनानलः' इति प्रयोगश्च / कुवश्चट दीर्घश्च // कूचः स्तनः / 'कुचकूचौ स्तने मतौ' इति विश्वः / कूचीति // टित्त्वान्डीप् / समीणः॥ इणः सम्युपपदे चट् स्यात् / दीर्घत्वञ्च धातोः / सिवेः // ‘सूची तु सीवनद्रव्ये आङ्गिकाभिनयान्तरे' इति मेदिनी / शमेः // 'शम्बः स्यान्मुसलाग्रस्थलोहमण्डलके पतौ / शुभान्विते त्रिषु' इति विश्वमेदिन्यौ / उल्बादयश्च // 'गर्भाशयो जरायुः स्यादुल्बञ्च कललोऽस्त्रियाम्' इत्यमरः / शुल्बमिति // 'शुच शोके / ' लत्वादि प्राग्वत् / 'शुल्बे ताने यज्ञकर्मण्याचारे जलसन्निधौ' इति मेदिनीहेमचन्द्रौ / वेतेर्नुमागमो ह्रखत्वञ्च / 'बिम्बस्तु प्रतिबिम्बे स्यात् मण्डले पुनपुंसकम् / बिम्बिकायाः फले क्लीबं कृकलासे पुनः पुमान्' इति मेदिनी। स्थः स्तः // 'स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च' इति विश्वः / 'स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः' इति मेदिनी। 'स्यात् गुच्छकस्तु स्तबकः' इत्यमरः / शाशपि // 'शादः स्यात् कर्दमे शष्पे' इति मेदिनी। 'अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान् / कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' इति च / वलिमलि // वलयः कण्ठरोगे ना कङ्कणे पुनपुंसकम्' इति मेदिनी / 'मलयः पर्वतान्तरे / शैलांशे देश आरामे त्रिवृतायान्तु योषिति' इति च / 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः / वृहोः // ह्रियते विषयैः हृदयम् / हट्टचन्द्रोक्तिभाह / संवत्सरेत्यादि // जव्वादयश्च // रुप्रत्ययान्ता निपात्यन्ते / 'जनी प्रादुर्भावे। नकारस्य तकारः। For Private And Personal Use Only