________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 638 सिद्धान्तकौमुदीसहिता [उणादिषु 524 / कलिकोरमः / कलम: / कर्दमः / 525 / कुणिपुल्योः किन्दच् / 'कुण शब्दोपकरणयो:' / कुणिन्दः शब्दः / पुलिन्दो जातिविशेषः / 526 / कुपेर्वा वश्च / कुपिन्दकुविन्दौ तन्तुवाये / 527 / नौ षञ्जर्घथिन् / निषङ्गथिरालिङ्गकः / 528 / उद्यश्चित् / उदरथिः समुद्रः / 529 / सर्तेर्णिञ्च / सारथिः / 530 / खर्जिपिञ्जादिभ्य ऊरोलचौ / खर्जरः / कर्पूरः / वल्लूरं शुष्कमांसम् / पिलं कुशवर्तिः / 'लङ्गेर्वृद्धिश्च' (गण 201) / लाङ्गुलम् / कुसूलः / ‘तमेव॒ग्वृद्धिश्च' (गण 202) / ताम्बूलम् / 'शृणाते?ग्वृद्धिश्च' (गण 203) शार्दूल: / 'दुक्कोः कुक्च' (गण 204) / दुकूलम् / कुकूलम् / कलि // 'कलमः पुंसि लेखन्यां शालौ पाटच्चरेऽपि च इति मेदिनी / कुपेर्वा // 'कुप क्रोधे / ' अतः किन्दच् / वकारान्तादेशश्च वा। 'तन्तुवायः कुविन्दः स्यात्' इत्यमरः / बाहुलकात् 'अल मूषणादौ / ' अलिन्दः / 'यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि' इति माघः / प्रज्ञादित्वादणि दीर्घादिरप्ययम् / निषङ्गथिरिति // 'चजोः' इति कुत्वम् / “आभुरस्य निषङ्गथिः / " रथकूबर इत्यर्थः / सर्तेः // 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः / खर्जिपिआदिभ्यः // 'खर्ज मार्जने' एवमादिभ्य ऊरः / 'पिञ्ज हिंसायाम्' / एवमादिभ्य ऊलच् / 'खरं रूप्यफलयोः खजूरः कीटवृक्षयोः' इति मेदिनीहेमचन्द्रौ / 'कृपू सामर्थ्ये / ' बाहुलकालत्वाभावः / 'अथ कर्पूरमस्त्रियाम् / घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः / 'वल्ल संवरणे / ' वल्लूरम् / 'उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्' इत्यमरः / एवं शालूरमण्डूरादयः / 'भेक मण्डूकवर्षाभूशालूरप्लवदर्दुरा.' इत्यमरः / 'अथ मण्डूरं 'शिवाणमपि तन्मले' इति च / तन्मले तस्य पूर्वोक्तस्य लोहस्य मले इत्यर्थः / 'लाशूलं पुच्छशेफसोः' इति मेदिनी / कुसूल इति // 'कुस श्लेषण / ' दन्त्यसकारवान् / 'कुसूलश्च कुसीदश्च मध्यदन्त्यमुदाहृतम्' इति विश्वः / ताम्बूलादयोऽप्यत्र / 'तमु ग्लानौ / ' 'ताम्बूली नागवल्ल्यां स्त्री क्रमुके तु नपुंसकम्' इति मेदिनी / 'शू हिंसायाम् / ' धातोवृद्धिः / दुगागमश्च / 'शार्दूलो राक्षसान्तरे / व्याने च पशुभेद च सत्तमे तूतरस्थिते' इति मेदिनीविश्वप्रकाशौ / उत्तरस्थितमुत्तरपदम् / राजशार्दूल इति यथा / 'दु गतौ', 'कुङ् शब्दे' अनयोः कुक् च / 'दुकूलं श्लक्ष्णवस्त्रे स्यात्क्षोमे च' इति मेदिनी / 'कुकूलं शङ्कुसङ्कीर्णश्वभ्रे ना तु तुषानले' इति विश्वमेदिन्यो / 'शिरीषादपि मृङ्गी केयमायतलोचना / अयं वच For Private And Personal Use Only