________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 514 / पुरः कुषन् / 'पुर अग्रगमनेः' पुरुषः / 'अन्येषामपि-' (सू 3539) इति दीर्घः / पूरुषः / 515 / पनहिकलिभ्य उपच् / परुषम् / नहुषः / कलुषम् / 516 / पीयोरूषन् / पीय इति सौत्रो धातुः / पीयूषम् / बाहुलकाद्गुणे पेयूषोऽभिनवं पयः'। 517 / मस्जेर्नुम्च / मञ्जूषा / 518 / गडेश्च / गण्डूष:-गण्डूषा / 519 / अर्तेररुः / अररुः शत्रुः / अररू / अररवः / 520 / कुटः किच्च / कुटरुर्वस्त्रगृहम् / कित्त्वप्रयोजनं चिन्त्यम् / 521 / शकादिभ्योऽटन् / शकटोऽस्त्रियाम् / ककिर्गत्यर्थः / कङ्कट: संनाहः / देवट: शिल्पी / करट इत्यादि / 522 / ककदिकडिकटिभ्योऽम्बच / करम्बं व्यामिश्रम् / कदिकडी सौत्रौ / कदम्बो वृक्षभेदः / कडम्बोऽप्रभागः / कटम्बो वादिनम् / 523 / कदेर्णित्पक्षिणि | कादम्ब: कलहंसः / तरङ्गे स्यादवकाशे सुखे द्वयोः' इति विश्वमेदिन्यौ। पुरः॥ 'पुरुषः पुरुष साङ्खयज्ञे च पुन्नागपादपे' इति विश्वमेदिन्यौ / पृनहि // परुषं कबुरे रूक्षे निष्ठरोक्तौ च वाच्यवत्' इति मेदिनी। 'नहुषो राजविशेषे नागभिद्याप' इति हेमचन्द्रः / चित्स्वरेणान्तोदात्तत्वे प्राप्ते प्रामादित्वात् वृषादित्वाद्वा आद्युदात्तोऽयम् / एतच्च ‘देवा अकृण्वन्नहुषस्य विश्वम्' इति मन्त्रस्य भाष्ये स्पष्टम् / 'कलुषं त्वाविलैनसोः' इति विश्वः / पीयो // ‘पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते' इति मेदिनी। 'पियूषं' इत्यादिस्त्वमरः / मस्जेः // 'पिटकः पेटकः पेटा मञ्जूषा' इत्यमरः / गडेश्च // ‘गण्डूषो मुखपूर्ताम्भःपुष्करप्रसृतोन्मिते' इति मेदिनी / अर्तेररुः // उकारान्तोऽयं प्रत्ययः / न तु सकारान्त इति स्फोरयति / अररुः इत्यादिना // युक्तञ्चैतत् / 'कञ्चिद्वाविरररुं शूरमर्त्यम् / अपाररुमदेवयजनो जहि' इत्यादिमन्त्रेषु तथा दर्शनात् / यत्तु 'मानः शंसो अररुषः' इति मन्त्रस्य भाष्ये सान्तोऽयमिति माधवेनोक्तं तत्प्रौढिवादमात्रं न तु वास्तवम् , पदस्यायुदात्तत्वानुपपत्तिप्रसङ्गात् / उक्तप्रयोगस्य क्वसन्तेन रातिना नसमासे सौष्ठवात् / 'गुरुद्वेषो अररुषे दधन्ति' इयत्र स्वयमेव तथा व्याख्यानात् / 'यो नोऽप्रे अररिवाम् अघायुः' इत्यादिमन्त्रान्तरसंवादाच्चेति दिक्। 'क्लीबेऽनः शकटोऽस्त्री स्यात्' इत्यमरः। 'करटो गजगण्डे स्यात्कुसुमे निस्वजीविनि / एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे' इति मेदिनी। कृकदि // ‘करम्बो मिश्रिते बान्तो भान्तस्तु दधिसक्तुषु' इति विश्वः / ‘कदम्बं निकुरुम्बे स्यानीपसर्षपयोः पुमान्' इति मेदिनी / 'कलम्बी शाकभेदे स्यात्कदम्बशरयोः पुमान्' इति च / कदेः॥ 'कादम्बः स्यात् पुमान् पक्षिविशेषे सायकेऽपि ना' इति मेदिनी / For Private And Personal Use Only