________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 505 / अदिशदिभूशुभिभ्यः क्रिन् / अद्रिः / शद्रिः शर्करा / भूरि प्रचुरम् / शुध्रिर्ब्रह्मा / 506 / वज़यादयश्च / क्रिन्नन्ता निपात्यन्ते / वतिर्वाद्यभेदो गृहदारु पार्शस्थि च / वप्रिः क्षेत्रम् / 'अहिरतिश्च चरणः' / तदिः सौत्रो धातुः / तन्द्रिर्मोहः / बाहुलकाद्गुणः / भेरिः / 507 / राशदिभ्यां त्रिप् / रात्रिः / शत्रिः कुञ्जरः / 508 / अदेत्रिनिश्च / चात्रिप् / अत्री / अत्रिणौ / अत्तिणः / अत्रिः / अत्ती / अत्त्यः / 509 / पतेरत्रिन् / पतत्रिः पक्षी / 510 / मृकणिभ्यामीचिः / मरीचिः / कणीचि: पल्लवो निनादश्च / 511 / श्वयतेश्चित् / श्वयीचिर्व्याधिः / 512 / वेबो डिच्च / वीचिस्तरङ्गः / नसमासेऽवीचिर्नरकभेदः / 513 / ऋहनिभ्यामूषन् / अरूषः सूर्यः / हनूषो राक्षसः / ‘विसूरयो दधतो विश्वमायुः' इत्यादौ सूरिशब्दस्यान्तोदात्तत्वात् / अदिशदि // ‘अद्रयो द्रुमशैलार्काः' इत्यमरः / 'भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि / नपुंसके सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकम्' इति मेदिनी / वङ्किरिति // ‘वकि कौटिल्ये / ' तन्द्रिरिति // 'कृदिकारात्' इति पक्षे ङीष् / 'तन्द्री निद्राप्रमीलयोः' इति मेदिनी / 'तन्द्री तन्द्रिश्च तन्द्रायाम्' इति द्विरूपकोशः / 'विभज्य नक्तन्दिवमस्ततन्द्रिणा' इति भारविः। राशदिभ्यां // 'शत्तिर्नाम्भोधरे जिष्णो' इति मेदिनी। 'शत्रिमग्र उपमाङ्केतुमर्यय' इति मन्त्रस्य वेदे भाष्ये तु उपमामुपमानभूतङ्केतुं प्रख्यातं शत्रिम् एतन्नामकं राजर्षिमिति व्याख्यातम् / अदेस्त्रिनिश्च // अत्ती भक्षकः / अत्तिः ऋषिविशेषः / उज्ज्वलदत्तस्तु अदेस्त्रिन् इति पठित्वा अत्तिरित्युदाजहार / तन्न, त्रिपैव सिद्धे प्रत्ययान्तरवैयर्थ्यात् / गोवर्धनस्तु ‘अदेस्त्रिनिच्च' इति पठित्वा निदिति वचनानकारस्य नेत्संज्ञा / अत्ती-अत्तिणौ-अत्तूिण: इत्याह / तदपि न, आद्युदात्तापत्तेः / न चेष्टापत्तिः / 'जहीन्या अत्तिणं पणिम् / दूरे वा ये अन्ति वा केचिदत्तिणः / अग्ने हंसीत्यत्तूिणम्' इत्यादावन्तोदात्तस्य निर्विवादत्वात् / दशपादीवृत्तौ तु 'अदेत्रिन्निच्च' इति पठित्वा चकारात्तिबित्युक्तम् / तदपि न, त्रिनिचश्चित्त्वस्य व्यर्थत्वात् / इकारेणैव नकारपरित्राणे सति प्रत्ययस्वरेणैवेष्टसिद्धेः / अत एव ‘वधैद्रुःशंसान्' इति मन्त्रस्य भाष्ये 'अदेस्त्रिनिश्च' इति माधवः / 'न लुमताङ्गस्य' इति सूत्रे कैयटोऽप्येवमाहेति दिक् / पतत्तिरिति // पक्षिवाचकात्पतत्रशब्दान्मत्वर्थे इनि तु पतत्री पतत्रिणी इत्यादि / मृकणिभ्यां // ‘मरीचिः कृपणे दीप्तावृषिभेदे च दृश्यते' इति विश्वः / ‘मरीचिमुनिभेदे ना गभस्तावनपुंसकम्' इति मेदिनी। 'कणीचिः पुष्पितलतागुञ्जयोः शकटेऽस्त्रियाम्' इति च / वेञः // ‘वीचिः स्वल्पे For Private And Personal Use Only