________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 496 / कृविघृष्विछविस्थविकिकीदिवि / कृविस्तन्तुवायद्रव्यम् / घृष्विवराहः / छास्थोर्हस्वत्वं च / छविर्दीप्तिः / स्थविस्तन्तुवायः / दीव्यते: किकीपूर्वात् / किकीदिविश्वाष: / बाहुलकाद्भस्वदीर्घयोविनिमयः / 'चाषेण किकिदीविना'। 497 / पातेडतिः। पतिः। 498 / शकेतिन् / शकृत् / 499 / अमेरतिः / अमतिः कालः / 500 / वहिवस्यर्तिभ्यश्चित् / वहति: पवनः / 'वसतिर्गृहयामिन्योः' / अरति: क्रोधः / 501 / अञ्चेः को वा / अङ्कतिरञ्चतिर्वातः / 502 / हन्तेरंह च / हन्तेरतिः स्यादहादेशश्च धातोः / हन्ति दुरितमनया अंहतिर्दानम् / 'प्रादेशनं निर्वपणमपवर्जनमंहतिः' / 503 / रमेर्नित् / 'रमति: कालकामयोः / 504 / मूङः क्रिः / सूरिः / इति मेदिनीग्रन्थो विरुद्ध्येतेति ध्येयम् / 'गोपामृतस्य दीदिविम्' इति मन्त्रे तु द्योतमानमित्यर्थः / कृविवृष्वि // एतेन क्विनन्ता निपात्यन्ते / घृष्विर्वराह इति // 'उग्रस्य पुनः स्थविरस्य घृष्वेः' इति मन्त्रे तु घृष्वेः कामानां वर्षकस्येत्यर्थः, 'घृषु सेचने' इति धात्वर्थानुगमात् / 'छविः शोभारुचोर्योषित्' इति मेदिनी। 'अथ चाषः किकीदिविः' इत्यमरः / विनिमय इति // ‘किकिदीविः किकीदिविः' इति द्विरूपकोशः / पातेः // ‘पतिर्धवे ना त्रिवीशे' इति मेदिनी / शकः // 'उच्चारावस्करौ शमलं शकृत् / गूथं पुरीषं वर्चस्कमस्त्री विष्टाविशौ स्त्रियाम्' इत्यमरः / अमेरतिः // 'अथामतिः पुंसि हिमदीधितिकालयोः' इति मेदिनी / 'अमतिश्चामतिः कालः' इति द्विरूपेषु विश्वः / वहिवसि // ‘वहतिः सचिवे गवि' इति विश्वः / वसतिः स्यात्स्त्रियां वासो यामिन्याञ्च निकेतने ' इति मेदिनी / अमरोक्तिमाह / प्रादेशनमिति // रमेः // ‘रमनिनार्यके नाके पुंसि स्यात् ' इति मेदिनी / वृत्तिकारोक्तं कोशान्तरमाह / रमतिरित्यादि // नित्त्वमायुदात्तार्थम् / रन्तिरसि-रमतिरसि / सूङः क्रिः // 'धीमान् सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः' इत्यमरः / दशपाद्यान्तु 'सुओ रिन् दीर्घश्च' इति पाठः / तत्र रिनो नकारो नानुबन्धः / उत्तरसूत्रे प्रत्ययान्तरारम्भात् / अनुबन्धत्वे हि लाघवादिहैव किन्नुच्येत / तथा च सूरी सूरिणौ सूरिण इत्यादि रूपम् / अत एवाभिधानमालायां सूरीति नान्तमुदाहृतमित्यवधेयम् / यत्तु दशपादीवृत्तिकारैर्नित्त्वं स्वीकृत्य सूरिरित्युदाहृतम् / तदेतेन प्रत्युक्तम् / स्वरविरुद्धमपि, 'सदा पश्यन्ति सूरयः' For Private And Personal Use Only