________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 634 सिद्धान्तकौमुदीसहिता [उणादिषु 488 / वीज्याज्वरिभ्यो निः। बाहुलकाण्णत्वम् / वेणिः स्यात्केशविन्यास: प्रवेणी च स्त्रियामुभे / ज्यानि: / जूर्णि: / 489 / सृषिभ्यां कित् / सृणिरङ्कुशः / ‘वृष्णिः क्षत्रियमेषयोः' / 490 / अङ्गेनलोपश्च / अग्निः / / 491 / वहिश्रिश्रुयुगुग्लाहात्वरिभ्यो नित् / वह्निः / श्रेणिः / श्रोणिः / योनिः / द्रोणिः / ग्लानिः / हानिः / तूर्णिः / बाहुलकान्म्लानि: / 492 / घृणिपृश्निपाणिचूर्णिभूर्णि / एते पञ्च निपात्यन्ते / घृणिः किरणः / स्पृशते: सलोपः / पृश्निरल्पशरीरः / पृषेर्वृद्धिश्च / पाणि: पादतलम् / चरेरुपधाया उत्वम् / चूर्णि: कपर्दकशतम् / बिभर्तेरुत्वम् / भूणिर्धरणी। 493 / वृदृभ्यां विन् / वविर्घस्मरः / दर्विः / 494 / जस्तृजागृभ्यः किन् / जीवि: पशुः / शीविर्हिस्रः / स्तीर्विरध्वर्युः / जागृविर्नृपः। 495 / दिवो द्वे दीर्घश्वाभ्यासस्य / 'दीदिविः स्वर्गमोक्षयोः' / वीज्या॥अमरोक्तमाह / वेणिः स्यादित्यादि // 'वेणी केशस्य बन्धने / नद्यादेरन्तरे देवताडे' इति मेदिनी / 'वेणी गरागरी देवताडो जीमूत इत्यपि' इत्यमरः। ‘ज्यानिहींनौ स्रवन्त्याञ्च' इति विश्वः / जूर्णिः स्त्रीरोगः / सृवृषि // ‘अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः / 'सृणिः स्थादकशे पुमान्' इति कोशान्तरम् / अत एव 'आरक्षमनमवमत्य सृणिं शिताग्रम्' इति माघः / 'वृष्णिस्तु यादवे मेषे वृष्णि: पाखण्डचण्डयोः' इति विश्वः / 'ऐन्द्रे वृष्णि षोडशिनि तृतीयम्' इति श्रुतौ वृष्णि मेषमित्यर्थः / अङ्गेः // ‘अग्निवैश्वानरेऽपि स्याचित्रकाख्यौषधौ पुमान्' इति मेदिनी। वहिश्रि॥ 'श्रेणिः स्त्रीपुंसयोः पती समाने शिल्पिसंहतो' इति च / 'कटिः श्रोणिः ककुद्मती' इत्यमरः / 'योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे' इति मेदिनी। धुणिपृश्नि // ' सेचने' निप्रत्ययो गुणाभावश्च / 'घृणिः पुनः, अंशुज्वालातरङ्गेषु' इति हेमचन्द्रः / 'पृश्निरल्पतनौ ' इत्यमरः / 'पाणिः स्यादुन्मदः स्त्रियाम् / स्त्रियां द्वयोः सैन्यपृष्ठे पादप्रन्ध्यधरेऽपि च' इति मेदिनी / भूर्णिधरणीति // 'तक्वानभूर्णिः' इति मन्त्रे भाष्ये तु 'भूणिर्धारकः पोषको वा' इति व्याख्यातम् / दिवो द्वे // 'दीदिविर्धिषणानयोः' इति विश्वः / 'दीदिविर्ना धिषणेऽने तदस्त्रियाम्' इति मेदिनी / धिषणो बृहस्पतिः / 'दीदिविदिशकरश्चक्षा सुरगुरुर्गुरुः' इति त्रिकाण्डशेषः / 'दीदिविद्वादशार्चिः स्याज्जीवः प्राक्फल्गुनीसुतः' इति हारावली / 'ओदनोऽस्त्री सदीदिविः' इत्यमरः / अत्र सदीदिविर्दीदिविसहित इति व्याख्यानं न्याय्यम् / स इति छेदे तु अस्त्रियामिति न लभ्यते / ततश्च 'अन्ने तदस्त्रियाम्' For Private And Personal Use Only