________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 632 सिद्धान्तकौमुदीसहिता [उणादिषु 469 / अम्बरीषः / अयं निपात्यते / 'अबि शब्दे' / 'अम्बरीषः पुमान्भ्राष्ट्रम्' / अमरस्तु ‘क्लीबेऽम्बरीषं भ्राष्ट्रो ना'। 470 / कृपृकटिपटिशौटिभ्य ईरन् / करीरो वंशाङ्कुरः / शरीरम् / परीरं फलम् / कटीरः कन्दरो जघनप्रदेशश्च / पटीरश्चन्दनः कण्टकः कामश्च / 'शौटीरस्त्यागिवीरयोः' / ब्राह्मणादित्वात् ष्यन् / शौटीर्यम् / 471 / वशेः कित् / उशीरम् / 472 / कशेर्मुद च / कश्मीरो देशः / 473 / कृत्र उच्च / कुरीरं मैथुनम् / 474 / घसेः किच / क्षीरम् / 475 / गभीरगम्भीरौ / गमेर्भः / पक्षे नुम् च / 476 / विषा विहा / स्यते हातेश्च विपूर्वाभ्यामाप्रत्ययः / विषा बुद्धिः, विहा स्वर्गः, अव्यये इमे। 477 / पच एलिमच् / 'पचेलिमो वह्निरव्योः / 478 / शीङो धुक्लकलञ्चालनः / चत्वारः प्रत्ययाः स्युः / शीधु मद्यम्। मेदिनी / 'वलीकनी पटलप्रान्ते' इत्यमरः / वलतेर्मुगागमे वल्मीकम् / 'वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम्' इत्यमरः / वहतेर्वृद्धिश्च / वाहीको गौः, वाहश्च / सुप्रपूर्वादिणस्तुट् च / सुप्रतीकः / शाम्यतेः शमीक: ऋजीषम् / एतच्च ऋजीषिणं वृषणं संसतश्रिये / आसत्या यातु मघवान् ऋजीषीत्यादिमन्त्रभाष्ये स्पष्टम् / अयमिति // ईषन् प्रत्ययः, अरुट् च तस्यागम इत्यर्थः / बोपालितोक्तिमाह / अम्बरीष इत्यादि // 'अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे। नरकस्य प्रभेदे च किशोरे भास्करेऽपि च / आम्रातके तु तापे च' इति मेदिनी / कृश // 'वंशाङ्कुरे करीरोऽस्त्री वृक्षभिवटयोः पुमान् / करीरा चीरिकायाञ्च दन्तमूले व दन्तिनाम्' इति मेदिनी / 'शरीरं वर्म विग्रहः' इत्यमरः / अर्धर्चादित्वात् शरीरोऽपि / बाहुलकात् / 'हिडि गत्यनादरयोः।' हिण्डते इतस्ततो गच्छतीति हिण्डीरः / 'हिण्डीरोऽब्धिकफः फेनः' इत्यमरः / 'डिण्डीरोऽपि च हिण्डीरः' इति द्विरूपकोशः / किरिञ्जम्बीरतूणीरादयोऽप्येवं बोद्ध्याः / 'किर्मारो नागरङ्गे च कर्बुरे राक्षसान्तरे' इति मेदिनी / 'जम्बीरः प्रस्थपुष्पे स्वात्तथा दन्तशठे द्रुमे' इति च / उशीरं वीरणमूलम् / उशीरोऽपि / 'मूलेऽस्योशीरमस्त्रियाम् / अभयं नलदं सेव्यम्' इत्यमरः / कुरीरमिति // कपिलकादित्वालत्वे कुलीरः कर्कटकः / घसेः // क्षीरमिति // उपधालोपः / कत्वं षत्वम् / 'क्षीरं दुग्धे च नीरे च' इति विश्वः / गमेरिति // 'निम्नङ्गभीरङ्गम्भीरम्' इत्यमरः / पच एलिमच् / कर्तर्ययं कृत्यप्रत्ययेषु रिदुपसङ्ख्यातः / शेरतेऽनेन शीधुः / मद्यविशेषः / 'मैरेयमासवः शीधुः' For Private And Personal Use Only