________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / तिन्तिडीको वृक्षभेदः / 'चरेर्नुम् च' (गण 199) / चञ्चरीको भ्रमरः / मर्मरीको हीनजनः / कर्करीका गलन्तिका / पुणते:, पुण्डरीकं वादित्रम् / पुण्डरीको व्याघ्रोऽनिर्दिग्गजश्च / 461 / ईषेः किस्वश्च / इषीका शलाका / 462 / ऋजेश्च / ऋजीक उपहतः / 463 / सर्तेर्नुम् च / मृणीका लाला / 464 / मृडः कीककङ्कणौ / मृडीको मृगः / मृडङ्कण: शिशुः / 465 / अलीकादयश्च / कीकन्नन्ता निपात्यन्ते / 'अल भूषणादौ' / अलीकं मिथ्या / विपूर्वायलीकं विप्रियं खेदश्च / वलीकं पटलप्रान्ते' इत्यादि। 466 / कृतृभ्यामीषन् / करीषोऽस्त्री शुष्कगोमये / तरीष: तरिता / 467 / शृपृभ्यां किच्च / शिरीषः / पुरीषम् / 468 / अर्जऋज च / ऋजीषं पिष्टपचनम् / विशिष्टार्थस्य पूरयितारी चेति व्याख्यातम् / तिन्तिडीक इति // तिमेर्मकारस्य डकारः / अभ्यासस्य नुक् च / 'तिन्तिडी चिञ्चाम्लिका' इत्यमरे तु शब्दान्तरम् / तथा च 'तिन्तिडी त्वम्लिका चिञ्चा तिन्तिडीका कपिप्रिया' इति वाचस्पतिः / 'अम्लीका चाम्लिका चिञ्चा तित्तिडीका च तिन्तिडी' इति चन्द्रः / 'अम्लिका चुक्रिका चुका साम्रा शुक्लाऽथ शुक्तिका / अम्लिका चिञ्चिका चिच्चा तित्तिडीका च तित्तिडा' इति धन्वन्तरिनिघण्टुः / यत्तु उज्ज्वलदत्तेनोक्तम् 'उपदंशस्तृतीयायाम्' इति सूत्र तित्तिडोपदंश भुङ्क्ते इति भाष्यप्रयोगात्साधुतेति, तदुपेक्ष्यम् / 'उपदंशः' इति सूत्रस्य भाष्यकारैरस्पृष्टत्वात् / तदुदाहृतप्रयोगस्य भाष्ये कुत्राप्यभावाच्च / 'भ्रमरश्चञ्चरीकः स्याद्रोलम्बो मधुसूदनः / इन्दिन्दिरः पुष्पकीटो मधुद्रो मधुकेशटः' इति त्रिकाण्डशेषः / 'कर्कर्यालूगलन्तिका' इत्यमरः / 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे / पुंसि व्याघ्र च दिङ्नाग कोशकारान्तरेऽपि च' इति मेदिनी / ईषेः // 'ईषीका स्यादि कापि वानायुजवनायुजा' इति द्विरूपकोशः / सर्तेः // 'सृणीका स्यन्दिनी लाला' इत्यमरः / मृडः कीक // कित्त्वादन्तोदात्तः / कीकनित्युज्ज्वलदत्तादिपाठस्तु प्रामादिकः / 'मृलीकेऽस्य सुमतौ स्याम / मृलीकावप्रियव्रजान्' इत्यादिषु चित्खरस्यैव दर्शनात् / अलीकादयश्च // 'अलीकमप्रियेऽपि स्यात् दिव्यसत्ये नपुंसकम्' इति मेदिनी / 'अलीकमप्रिये भाले वितथे' इति हेमचन्द्रः / तथा च प्रयुज्यते / “त दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च / नचः सदैव सविलासमलीकममा ये कालतां कुटिलताश्च न संत्यजन्ति " इति। 'व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीठक / ना नागरे' इति For Private And Personal Use Only