________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 453 / खजेराकः / खजाक: पक्षी / 454 / बलाकादयश्च / बलाका / शलाका / पताका / 455 / पिनाकादयश्च / पातेरित्त्वं नुम् च / 'क्लीबपुंसोः पिनाक: स्याच्छूलशङ्करधन्वनोः' / 'तड आघाते' / तडाकः / 456 / कषिदृषिभ्यामीकन् / कषीका पक्षिजातिः / 'दूषीका नेत्रयोमलम्'। 457 / अनिदृषिभ्यां किच्च / अनीकम् / हृषीकम् / 458 / चङ्कणः कङ्कणश्च / * कण शब्दे' अस्माद्यङलुगन्तादीकन धातोः कङ्कणादेशश्च / 'घण्टिकायां कङ्कणीका सैव प्रतिसरापि च / 459 / शृपृवृक्षां दे रुक्चाभ्यासस्य / शर्शरीको हिंस्रः / पर्परीको दिवाकरः / वर्वरीकः कुटिलकेशः / 460 / पर्फरीकादयश्च / 'स्फुर स्फुरणे' / अस्मादीकन् धातो: पर्फरादेश: / पर्फरीकं किसलयम् / दर्दरीकं वादित्रम् / झर्झरीकं शरीरम् / अत्रायं विवेकः / आद्यमन्त्रेऽन्तोदात्तत्वं न्याय्यम् / अवग्रहाभावो बाहुलकात् / द्वितीये तु अवग्रहाभावो न्याय्यः / अन्तोदात्तस्तु बाहुलकादिति / खजाक इति // 'खज मन्थे' बलाकादयश्च // 'बलाका बकपतिः स्यात् बलाका बिसकण्ठिका / बलाका कामुकी प्रोक्ता बलाकश्च बको मतः' इति विश्वशाश्वतौ / 'शलाका शल्यमदनशारिकासलकीषु च' इति मेदिनी। 'पताका वैजयन्त्याञ्च सौभाग्ये नाटकाङ्कयोः' इति च / 'पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च' इति विश्वः / पिनाकादयश्च // ‘पिनाकोऽस्त्री रुद्रचाप पांसुर्षत्रिशूलयोः' इति मेदिनी / अमरोक्तिमाह / क्लीबेति // किञ्च ‘पिष्ल सञ्चूर्णने' / षकारस्य णत्वं धातोर्यगागमः। 'पिण्याकोऽस्त्री तिलकल्के हिङ्गबाहीकसिल्के' इति मंदिनी / अमराक्तिमाह। दूषीकेति // किञ्च दूषयतेः 'अच इः' इति इप्रत्यये दूषिः / 'कृदिकारात्' इति ङीष् / दूधी / उभाभ्यामपि खार्थे कनि दूषिका ह्रस्वमद्ध्यैव, 'केऽणः' इति ङीषो हस्वादेशात् / 'पिचण्डी दृषिका दूषिः पिचाठञ्च दृशो मलम्' इति विक्रमादित्यकोशः / 'दूषिका तूलिकायाञ्च मले स्याल्लोचनस्य च' इति मेदिनी / अनिहृषिभ्यां // 'अनीकोऽस्त्री गण सैन्येऽपि” इति मेदिनी / 'हृषीकं विषयीन्द्रियम्' इत्यमरः / पर्फरादेश इति // उज्ज्वलदत्तरीत्योक्तम् / वस्तुतस्तु धातोत्विम् / उकारस्याकारः सलोपः / 'रुक् चाभ्यासस्य ' इति दशपायुक्तमेव न्याय्यम् / चरेर्नुम् चेत्युत्तरग्रन्थानुरोधेन द्वे रुक्चत्यादेरनुवृत्तेाय्यत्वात् / किसलयमिति // 'नैतौशेव तुर्फरीपर्फरीका' इति मन्त्रस्य वेदभाष्ये तु 'नि फला विशरणे, पृ पालनपूरणयोः, पर्व पूरणे' एषामन्यतमस्य निपातनमिदमाश्रित्य शत्रूगां विदारयितारः स्तोतृणां पालका For Private And Personal Use Only