________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पादः] बालमनोरमा / 629 अजेरिष्ठच् / अजिष्ठो भानुः / अर्पयतेरिसन् / अर्पिसोऽयमांसम् / मदेः स्यन् , मत्स्यः / अतेरिथिन् , अतिथिः / अङ्गेरुलि:, अङ्गुलिः / कौतेरसः, कवस: / अच इत्येके / कवचम् / यौतेरासः, यवासो दुरालभा। कृशेरानुक् , कृशानुः / 443 / श्रः करन् / उत्तरसूत्रे किद्हणादिह ककारस्य नेत्त्वम् / शर्करा। 444 / पुषः कित् / पुष्करम् / 445 / कलंश्च / पुष्कलम् / 446 / गमेरिनिः। गमिष्यतीति गमी / 447 / आङि णित् / आगामी / 448 / भुवश्च / भावी / 449 / प्रेः स्थः / प्रस्थायी / 450 / परमे कित् / परमेष्ठी / 451 / मन्थः। मन्थतेरिनि: कित्स्यात् / कित्त्वान्नकारलोपः / मन्थाःमन्थानौ-मन्थानः / 452 / पतस्थ च / पन्था:-पन्थानौ / व्याख्यातत्वात् / 'अञ्जलिस्तु पुमान् हस्तसम्पुटे कुटवेऽपि च' इति मेदिनी / स्थविरान्त्रमिति // ‘वनिष्ठोर्हदयादधि' इति मन्त्रस्य भाष्ये तथोक्तत्वात् / अञ्जिष्ठ इति // केचिदओरिष्णुचमिच्छन्ति / तेषामञ्जिष्णुरित्युदाहरणम् / मदेरिति // 'मत्स्यो मीनेऽथ पुंभूम्नि देशे' इति मेदिनी / 'अतिथिः कुशपुः स्यात् पुमानागन्तुके त्रिषु / अङ्गुलिः करशाखायां कर्णिकायाङ्गजस्य च' इति मेदिनी / कवसः सन्नाहः कङ्कटजातिश्च / अच इति // 'कवचो दुर्गभाण्डे च सन्नाहे पर्पटेऽपि च' इति मेदिनी / पुषः // पुष्यतेः करः स्यात् / स च कित् / 'पुष्करं खऽम्बुपद्मयोः / तूर्यवके खड्गफले हस्तिहस्ताग्रकाण्डयोः / कुष्ठौषधे द्वीपतीर्थभेदयोश्च नपुंसकम् / ना रागनागविहगनृपभेदेषु वारुणौ' इति मेदिनी / कलंश्च // पुष्यतेः कलन् कित्स्यात् / पुष्कलस्तु पूर्णे श्रेष्ठे' इति हेमचन्द्रः / मन्था इति // पथिमथील्यात्त्वम् / इतोऽत्सर्वनामस्थाने / 'मन्था मन्थनदण्डे च बजे वातेऽपि च स्मृतः।' पन्था इति // पथे गतौ अस्मात्पचाद्यचि अकारान्तोऽप्यस्ति / 'वाटः पथश्च मार्गश्च' इति सुभूतिचन्द्रपुरुषोत्तमौ / 'त्वचि त्वचः किरोऽपि स्यात् किरो प्रोक्तः पथः पथि' इति द्विरूपेषु विश्वः / इह ऋभवो देवाः क्षयन्त्यस्मिन्निति विग्रहे 'अन्येभ्योऽपि दृश्यते' इति डः / 'ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः / ततो मत्वर्थीये इनिः / ऋभुक्षिनिति नान्तं प्रातिपदिकम् / आत्त्वमत्वं च / ऋभुक्षा इन्द्रः / ऋभुक्षाणौ ऋभुक्षाणः इत्युज्ज्वलदत्तः / दशपाद्यान्तु 'अर्ते क्षिक्षिनक्' इति सूत्रमुपन्यस्तम् / 'ऋभुक्षणमिन्द्रमाहुव ऊतये' इति मन्त्रस्य वेदभाष्येऽपि तत्सूत्रमुदाहृतम् / -- --.... HEREFERENCE For Private And Personal Use Only