SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 628 सिद्धान्तकौमुदीसहिता [उणादिषु 436 / अशेर्नित् / अक्षि / 437 / इषेः क्सुः / इक्षुः / 438 / अवितृस्तृतन्त्रिभ्य ईः / 'अवीर्नारी रजस्वला' / तरीनौः / स्तरीधूमः / ‘तन्त्रीर्वीणादेर्गुणः / 439 / यापोः किद्दे च / ययीरश्वः / 'पपी: स्यात्सोमसूर्ययोः' / 440 / लक्षेमुट् च / लक्ष्मीः / // इत्युणादिषु तृतीयः पादः // // अथ उणादिषु चतुर्थः पादः // 441 / वातप्रमीः। वातशब्द उपपदे माधातोरीप्रत्ययः / स च कित् / वातप्रमी: / अयं स्त्रीपुंसयोः / 442 / ऋतन्यञ्जिवन्यज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कनिज्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः। द्वादशभ्यः क्रमात्स्युः। अर्तेः कत्निच्। यण् / ‘बद्धमुष्टिः करो रनिः सोऽरत्निः प्रमृताङ्गुलिः' / तनोतेर्यतुच् / तन्यतुर्वायू रात्रिश्च / अओरलिच् / अञ्जलि: / वनेरिष्ठुच् / वनिष्ठुः स्थविरान्त्रम् / लक्षेमुट् च // लक्ष दर्शनाङ्कनयोः।' चुरादिण्यन्तः। अस्मादीप्रत्ययः स्यात् / तस्य मुडागमश्च / णिलोपः / 'लक्ष्मीः सम्पत्तिशोभयोः / ऋध्यौषधौ च पद्मायां वृद्धिनामौषधेऽपि च / फलिन्यां स्त्री' इति मेदिनी // इत्युणादिषु तृतीयः पादः। अयमिति // 'द्विचतुःषट्पदोरगाः' इत्यमरेणोभयलिङ्गोक्तेः, सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्तश्चेति भावः / तत्र 'कृदिकारात्' इति पाक्षिको ङीष् कैश्चिदिष्यते / न हि 'कारग्रहणे केवलप्रहणम्' इति मुनित्रयेण परिभाषितम् / अत एव 'वातप्रमीश्रीलक्ष्मीति पक्ष ङयन्ताः सुसाधवः' इति रक्षितः / एतच्च दुर्घटप्रन्थे स्पष्टम् / 'आशीराश्यहिदंष्ट्रायां लक्ष्मीलक्ष्मी हरिस्त्रियाम्' इति द्विरूपकोशः / अत एव ‘आशीविषो विषधरः' इति सङ्गच्छते / ‘आशीमिव कलामिन्दोः' इति राजशेखरः / ‘आशीर्हिताशंसाहिदंष्टयोः' इति सान्ते अमरात् सान्तोऽप्याशीःशब्द इत्यन्यदतत् / बद्धति // 'मुष्ट्या तु बद्धया / सरनिः स्यात्' इत्यमरः / सहस्त इत्यर्थः / प्रसङ्गादाह / अरनिरिति // न रनिः अरनिः इति नञ्समासः / दशपादीवृत्तौ तु इह सूत्रे अर्तेरनिचमकितं विधाय अरनिः साधितः / उज्ज्वलदत्तानुसारेणाह / वायू रात्रिश्चति // इह शब्दो मेघः, अशनिश्चेत्यपि बोध्यम् / 'आविष्कृणोमि तन्यतुर्न वृष्टिम्' इति मन्त्रे तन्यतुर्गजितमिति, 'सृजावृष्टिं न तन्यतुः' इति मन्त्रे तन्यतुर्मेघ इति, 'दिधश्चित्रं न तन्यतुः' इति मन्त्रे तन्यतुरशनिरिति वेदभाष्ये For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy