________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 627 420 / दीडो नुद् च / दीनार: सुवर्णाभरणम् / 421 / सर्तेरपः षुक्च / सर्षपः / 422 / उषिकुटिदलिकचिखजिभ्यः कपन् / 'उषपो वह्निसूर्ययोः' / कुटपो मानभाण्डम् / दलप: प्रहरणम् / कचपं शाकपत्रम् / खजपं घृतम् / 423 / कणेः सम्प्रसारणञ्च / कुणपम् / 424 / कपश्चाक्रवणस्य / स्वरे भेदः / 425 / विटपपिष्टपविशिपोलपाः / चत्वारोऽमी कपन्प्रत्ययान्ताः / 'विट शब्दे'। 'विटप:' / विशतेरादेः प: / प्रत्ययस्य तुट / षत्वम् / पिष्टपं भुवनम् / विशते: प्रत्यय देरित्वम् / विशिपं मन्दिरम् / वलते: सम्प्रसारणम् / 'उलपं कोमलं सृणम्'। 426 / वृतेस्तिकन् / वर्तिका / 427 / कृतिभिदिलतिभ्यः कित् / कृत्तिका / भित्तिका भित्तिः / लत्तिका गोधा। 428 / इष्यशिभ्यां तकन् / इष्टका / अष्टका / 429 / इणस्तशन्तशसुनौ / एतशो ब्राह्मणः / स एव एतशा: / 430 / वीपतिभ्यां तनन् / 'वी गत्यादौ' / वेतनम् / पत्तनम् / 431 / दृदलिभ्यां भः। दर्भः / 'दल्भः स्यादृषिचक्रयोः' / 432 / अतिगृभ्यां भन् / अर्भः / गर्भः / 433 / इणः कित् / इभः / 434 / असिसञ्जिभ्यां क्थिन् / अस्थि / सक्थि / 435 / प्लुषिकुषिशुषिभ्यः क्सिः / प्लुभिर्वह्निः / कुक्षिः / शुक्षितिः / सरसी सरः / ' क्कणेः // 'कुणपः पूतिगन्धे शवेऽपि च' इति मेदिनी / विटपपिष्टप // 'विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे / पीठाधिपे च' इति मेदिनी / आदेः प इति // एतच्चोज्ज्वलदत्तरीयोक्तम् / अन्ये तु सूत्र ‘विष्टप' इति दन्त्योष्ठ्यादिमेव पठन्ति / युक्तञ्चैतत् / 'यत्र बनस्य विष्टपम्' इत्यादौ तथा दर्शनात् / 'उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे' इति मेदिनी / लत्तिकेति // लतिः सौत्रः। इष्टकेति // 'इष्टकेषीकामालानाम्' इति निर्देशात् 'प्रत्ययस्थात्' इति नत्त्वम् / अतिगृ // 'गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके' इति मेदिनी / इणः // 'इभः स्वम्बेरमः पद्मी' इत्यमरः / For Private And Personal Use Only