________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 626 सिद्धान्तकौमुदीसहिता [उणादिषु 410 / भन्देनलोपश्च / भदन्तः प्रवजितः / 411 / ऋच्छेररः / ऋच्छरा वेश्या / बाहुलकाजर्जरझर्झरादयः / 412 / अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् / षड्भ्योऽरश्चित्स्यात् / अररं कपाटम् / कमरः कामुकः / भ्रमरः / चमरः / देवरः / वासरः / 413 / कुवः क्ररन् / कुररः पक्षिभेदः / 414 / अङ्गिमदिमन्दिभ्य आरन् / अङ्गारः / मदारो वराहः / 'मन्दारः पारिजातकः'। 415 / गडेः कड च / कडारः / 416 / शृङ्गारभृङ्गारौ / शुभृभ्यामारन्नुम्गुग्घ्रस्वश्च / शृङ्गारो रसः / 'भृङ्गारःकनकालुका'। 417 / कञ्जिमृजिभ्यां चित् / कञ्जिः सौत्रः / कारो मयूरः / मार्जारः / 418 / कमेः किदुच्चोपधायाः / चिदित्यनुवृत्तेरन्तोदात्तः / कुमारः / 419 / तुषारादयश्च / तुषारः / कासारः / सहार आम्रभेदः / इहाप्याशिषीत्यस्य स्वयमेवानुवर्तितत्वात् / बाहुलकादिति // 'जर्जरं शैवले शक्रध्वजे त्रिषु जरत्तरे / झर्झरः स्यात् कलियुगे वाद्यभेद नदान्तरे' इति मेदिनी / अर्तिकमि // 'अररं छदकपाटयोः / भ्रमरः कामुके भृङ्गे चमरञ्चामरे स्त्री तु मञ्जरीमृगभेदयोः' इति च मेदिनी / वासर इति // वर्ण्यन्तादरः / कचिन्तु सूत्रे वाशिभ्य इति तालव्यं पठित्वा 'वाच शब्दे' वाश्यते वाशरः, कोकिल इत्याहुः / अङ्गिमदि // 'अङ्गार उल्मुके न स्त्री पुल्लिमस्तु महीसुते' इति मेदिनी / 'मन्दारः स्यात् सुरद्रुमे / पारिभद्रऽर्कपणे च मन्दारो हस्तिधूतयो.' इति च / 'मदि स्तु यादौ' इत्यस्मात् बाहुलकादाहरपि / पारिभद्रे तु मन्दारुमन्दारः पारिजातकः' इति शब्दार्णवः / गडेः // ‘कडारः कपिले दास' इति मेदिनी / शृङ्गारभृङ्गारौ // शृङ्गारः सुरते नाट्य रस च गजमण्उन / नपुंसकं लयोऽपि नागसम्भवचूर्णयोः' इति मेदिनी / 'भृङ्गारी झिल्लिकायां स्यात् कनकालौ पुनः पुमान्' इति च / कञ्जिमाजभ्यां // 'कजारो जठरे सूर्ये विरचौ चारण मुनौ' इति विश्वमेदिन्यौ / 'मार्जार आतो खट्टा' इति च / कमेः // 'कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके / बालक वरुण, ना न द्वयोर्जात्यकाञ्चने / कुमारी शैलतनयावनकाल्योर्नदीभिदि / सहापराजिता कन्याजम्बूद्वीपेषु च स्त्रियाम्' इति मेदिनी / विश्वप्रकाशे तु 'कुमारी रामतरणी' इति पाठः / रामतरणी लताविशेष. सहति प्रसिद्धः / 'तरणी रामतरणी कणिका चारुकेसरा / सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टुः / ‘जम्बूद्वीपसहाकन्याकुमार्योऽयाश्ववारके / बालके कार्तिकये च कुमारी भर्तृदारके' इति त्रिकाण्डशेषः / 'तुषारस्तुहिनं हिमम् / कासारः For Private And Personal Use Only