________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 625 399 / वहियुभ्यां णित् / वाहसोऽजगरः / यावसस्तृणसङ्घातः / 400 / वयश्च / वय गतौ / वायस: काकः / 401 / दिवः कित् / दिवसम्-दिवसः / 402 / कृशृशलिकलिगर्दिभ्योऽभच / करभः / शरभः / शलभः / कलभः / गर्दभः / 403 / ऋषिदृषिभ्यां कित् / ऋषभः / वृषभः / * 404 / रुषेनिल्लुष्च / 'रुष हिंसायाम्' / अस्मादभच् नित्किस्यात् , लुषादेशश्च / 'लुषभो मत्तदन्तिनि' / 405 / रासिवल्लिभ्याश्च / रासभः / वल्लभः / 406 / जविशिभ्यां झन् / जरन्तो महिषः / वेशन्त: पल्वलम् / 407 / रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि / रोहन्तो वृक्षभेदः / नन्दन्तः पुत्रः / जीवन्त औषधम् / प्राणन्तो वायुः / पित्त्वान्ङीष् / रोहन्ती / 408 / तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च / दशभ्यो झच्स्यात् / स च पित् / तरन्त: समुद्रः / तरन्ती नौका / भवन्तः कालः / वहन्तो वायुः / वसन्त: ऋतुः / भासन्तः सूर्यः / साधन्तो भिक्षुः / गडेर्घटादित्वान्मित्त्वं ह्रस्व: / 'अयामन्त-' (सू 2311) इति णेरयः / गण्डयन्तो जलदः / मण्डयन्तो भूषणम् / जयन्तः शक्रपुत्रः / नन्दयन्तो नन्दकः / 409 / हन्तेर्मुद हि च / हेमन्तः / मेदिनी। 'वेअस्तुट् च' इति पठित्वा 'वी गत्यादिषु' इति धातुरुदाहृतः / वहियुभ्याम् // 'अजगरे शपूर्वाहस इत्युभौ' इत्यमरः / ‘वा तु क्लीबे दिवसवासरौ' इति च / कृश // 'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते' / 'शरभस्तु पशौ' इति मेदिनी / 'समौ पतङ्गशलमौ' इत्यमरः / 'कलभः करिशाबकः' इति च / 'गर्दभं श्वेतकुमुदे गर्दभो गन्ध भिद्यपि / रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः' इति मेदिनी। ऋषिवृषिभ्यां कित् // ऋषभस्त्वौषधान्तरे / स्वरभिदृषयोः कर्णरन्ध्रगर्दभपुच्छयोः। उत्तरस्थः स्मृतः श्रेष्ठ स्त्री नराकारयोषिति / शूकशिम्ब्यां शिरालायां विधवायां क्वचिन्मता // ' इति मेदिनी। 'वृषभः श्रेष्टवषयोः' इति च। रासिवल्लिभ्याञ्च // ‘रास शब्दे' 'वल्ल संवरणे' / 'वल्लभो दयितेऽध्यक्ष सलक्षणतुरङ्गमे' इति च मेदिनी। विशिभ्यां झच् // बाहुलकादर्हतेरपि झच् / 'अर्हन्तः क्षपणको जिनः' इति विक्रमादित्यकोशः / तृभू // इह नन्दिर्ण्यन्तः / तदाह / नन्दयन्त इति // उज्ज्वलदत्तस्तु नन्दन्त इत्युदाहृत्य पूर्वसूत्रेण गतार्थतामाशङ्कय अनाशीरथ नन्दिग्रहणमित्याह / तन्न / 79 For Private And Personal Use Only