SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 624 सिद्धान्तकौमुदीसहिता [उणादिषु 393 / शीशपिरुगमिवश्चिजीविप्राणिभ्योऽथः / सप्तभ्योऽथ: स्यात् / शयथोऽजगर: / शपथः / रवथः कोकिलः / गमथः पथिकः पन्थाश्च / वञ्चथो धूर्तः / वन्दीति पाठे कर्मणि कर्तरि वा प्रत्ययः वन्द्यते वन्दते वा वन्दथः स्तोता स्तुत्यश्च / जीवथः आयुष्मान् / प्राणथो बलवान् / बाहुलकाच्छमिदमिभ्याम् / ‘शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः' / 394 / भृअश्चित् / भरथो लोकपाल: / 395 / रुदिविदिभ्यां ङित् / रोदितीति रुदथः शिशुः। वेत्तीति विदथः / 396 / उपसर्गे वसेः / आवसथो गृहम् / संवसथो ग्रामः / 397 / अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् / त्रयोदशभ्योऽसच्स्यात् / अततीत्यतसो वायुरात्मा च / अवतीत्यवसो राजा भानुश्च / चमन्त्यस्मिंश्चमस: सोमपानपात्रम् / ताम्यत्यस्मिन्निति तमसोऽन्धकारः / नमसोऽनुकूलः / 'रभसो वेगहर्षयोः' / लभसो धनं याचकश्च / नभते नभ्यति वा नभस आकाशः / तपस: पक्षी चन्द्रश्च / पतस: पक्षी। 'पनसः कण्टकिफल:' / पणस: पण्यद्रव्यम् / महसं ज्ञानम् / 398 / वेबस्तुट् च / बाहुलकादात्वाभावः / वेतसः / रजतन्त्रिषु शुक्ले स्यात् क्लीबं हारे च दुर्बणे' इति मेदिनी। शीशपि // उज्ज्वलदत्तेनात्र पञ्चमो वञ्चिः पठ्यते / अन्यैस्तु वन्दिः / वञ्चथवन्दथयोरन्यतरं वेदादुपलभ्य बहुश्रुतैः पाठो निर्णेयः / बाहुलकादिति // ‘शमथः शान्तिमन्त्रिणोः' इति मेदिनी। 'दमथस्तु पुमान् दण्डे दमे च परिकीर्तितः' इति च / रुदिविदि // 'विदथो योगिकृतिनोः' इति मेदिनी / अनोज्ज्वलदत्तः ‘रुविदिभ्याङ्कित्' इति पठित्वा रौतीति रुवथः श्वेत्युदाजहार / दशपादीवृत्तिकारस्तु ‘रुदिविदिभ्याङ्कित्' इति पपाठ। किं चोपसर्गे वसेरित्येवंरूपमुत्तरसूत्रन्द्रावपि न पेठतुः / तथा हि / शीशपीति सूत्रानन्तरं सोपसर्गाद्वसेः भृनश्चित् रुदिविदिभ्याङ्कित् / इत्युज्ज्वलदत्तस्य सूत्रपाठः / अन्यस्य तु शीशपीति सूत्रानन्तरम् आङिबसेः, भृश्चित् , रुदिविदिभ्याङ्कित्, इति सूत्रपाठः / तदेतत्पाठद्वयं भाष्यादिविरोधादुपेक्षितम् / तथा हि। गाङ्कुटादिसूत्रे के पुनश्चङादयः चङ् अङ् नजिअवङ्नङः इति भाष्यम् / 'रुदिविदिभ्याङ्कित्' इत्यनुवर्तमाने उपसर्गे वसेरित्यथप्रत्यय इति कैयटेन व्याख्यातम् / एवञ्च कुर्वतां भाष्यादिविरोधः स्पष्ट एवेत्यास्तान्तावत् / भाष्यकैयटमतेऽपि ङिदित्यस्यानुवृत्तेः फलञ्चिन्यम् / अत्यविच. मि // गौरादित्वात् ङीष् / 'अतसी स्यादुमा क्षुमा' इत्यमरः / 'चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम् / पनसः कण्टकिफले कन्दके वानरान्तरे / स्त्रियां रोगप्रभेदे स्यात्' इति For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy