________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 622 सिद्धान्तकौमुदीसहिता [उणादिषु 373 / हश्याभ्यामितन् / हरितश्येतौ वर्णभेदौ / 374 / रुहे रश्च लो वा / 'रोहितो मृगमत्स्ययोः' / लोहितं रक्तम् / 375 / पिशेः किच्च / पिशितं मांसम् / 376 / श्रुदक्षिस्पृहिगृहिभ्य आय्यः / श्रवाय्यो यज्ञपशुः / दक्षाय्यो गरुडो गृध्रश्च / स्पृहयाय्यः / गृहयाय्यो गृहस्वामी / 377 / दिधिषाय्यः। दधातेर्द्वित्वमित्वं षुक्च / ‘मित्र इव यो दिधिषाय्यः / 378 / तब एण्यः / वरेण्यः / 379 / स्तुवः क्सेय्यश्छन्दसि / 'स्तुषेय्यं पुरुवर्चसम्' / 380 / राजेरन्यः / राजन्यो वह्निः / 381 / रम्योश्च / शरण्यम् / रमण्यम् / 382 / अनिच्च / अरण्यम् / 383 / पर्जन्यः। ‘पृषु सेचने' षस्य ज: ‘पर्जन्यः शक्रमेघयोः' / 384 / वदेरान्यः / वदान्यस्त्यागिवाग्मिनोः' / शैलजे तापे केशपाशे च कर्दमे' इति मेदिनी। दृश्या // 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति मेदिनी। रुहेः॥ रोहितं कुङ्कुमे रक्ते ऋजुशकशरासने / पुंसि स्यान्मीनमृगयोभैदे रोहितकद्रुमे / रोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने / पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति' इति मेदिनी / पिशेः // 'पिशितं मांसं मांस्यां स्त्री' इति मेदिनी। मांस्याजटामांस्याम् / तथा च 'जटा च पिशिता पेशी' इति धन्वन्तरिः / श्रुदक्षि // 'उद्यतस्रुचे भवसि श्रवाय्यः' इति मन्त्रे श्रवाय्यो मन्त्रैः श्रवणीयः इति वेदभाष्यम् / 'दक्षाय्यो यो दम आस नित्यः / ' 'विश्वरूपस्य स्पृहयाय्यस्य राजन् / ' दिधिषाय्य इति // 'मित्र इव यो दिधिषाय्यः' इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः / उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः षत्वञ्च, दधिषाय्यो घृतमिति व्याख्यत् / दशपादी. वृत्तिकारस्तु धिषशब्दे अस्य द्वित्वं गुणाभावः अत्वञ्चाभ्यासस्य निपात्यते इत्याह / प्रसादकारादयोऽप्येवमेव प्रतिपन्नाः / तदेतत्सर्वं लक्ष्यविरोधाद्वेदभाष्यविरोधाच्चोपेक्ष्यम् / स्तुवः॥ स्तुषेय्यं स्तोतव्यम् / बहुरूपमिति वेदभाष्यम् / यत्तूज्ज्वलदत्तेन 'स्तुवः केय्यः' इति पठित्वा कित्त्वाद्गुणाभावे उवङादेशे स्तुवेय्यः पुरन्दरः इत्युक्तम् / तन्न / वेदतद्भाष्यादिविरोधात् / तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकदेव ज्यायान् / पर्जन्यः॥ ‘पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशक्रयोः' इति मेदिनी / वदेः // अजयकोशस्थमाह / वदान्य इत्यादि // For Private And Personal Use Only