________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 621 367 / नञ्याप इट् च / नापितः / 368 / तनिमृङ्भ्यां किञ्च / ततम् / मृतम् / 369 / अञ्जिसिभ्यः क्तः / अक्तम् / घृतम् / सितम् / 370 / दुतनिभ्यां दीर्घश्च / दूत: / तातः / 371 / जेमूद चोदात्तः / जीमूतः / 372 / लोष्टपलितो। लुनाते: क्त: तस्य सुट् धातोर्गुणः / लोष्टम् / पलितम् / धूर्त इति // 'धुर्वी हिंसायाम्' / 'लोपो व्योः' इति वलोपः / विङतीत्यननुवृत्तिपक्षे तु 'रालोपः' इति लोपः / 'हलि च' इति दीर्घः / 'धूर्तन्तु खण्डलवणे धुत्तूरे ना शठे त्रिषु' इति मेदिनी / तनिमृङ्भ्याम् // 'ततं वीणादिकं वाद्यम्' इत्यमरः / 'अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् / क्लीबं वीणादिवाद्ये स्यात् पुल्लिङ्गस्तु समीरणे / मृतन्तु याचिते मृत्यौ क्लीबं मृत्युमति त्रिषु' इति मेदिनी / अअिधृ // अक्तं परिच्छिन्नम् / 'अक्तपरिमाणस्य वाचकः' इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात् / अत्र 'व्यस्तं प्राप्ते च सङ्कुले' इति विश्वप्रकाशे लिपिभ्रमात् 'अक्तं व्याघ्रं च सङ्कुले' इत्युदाहरन्नुज्ज्वलदत्तो भ्रान्तत्वादुपेक्ष्यः / तथा च मेदिन्यां वकारादिप्रक्रमे 'व्यस्तन्तु व्याकुले व्याप्ते' इत्युक्तम् / 'घृतमाज्ये जले क्लोब प्रदीप्ते त्वभिधेयवत् / सितमवसिते च बद्धे धवले त्रिषु शर्करायां स्त्री' इति मेदिनी / 'ऋ गतौ' / बाहुलकात् क्तः / 'ऋतमुञ्छे शिले जले। सत्ये दीप्ते पूजिते स्यात्' इति मेदिनी / दुनिभ्याम् // दूतः प्रेष्यः। गौरादित्वात् ङीष् / दूती। अथ कथं, तेन दूतिविदितं निषेदुषा' इति रघुः / 'दूङ् परितापे' अस्मात् क्तिच् / 'दूत्यान्दूतिरपि स्मृता' इति द्विरूपकोशः / 'तातोऽनुकम्प्ये जनके' इति विश्वमेदिन्यौ। बाहुलकात् शीङोऽपि / शीता लागलपद्धतिः / रामपत्नी च / 'शीता नभःसरिति लागलपद्धतौ च शीता दशाननरिपोः सहधर्मिणी च / शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः' इति तालव्यादौ धरणिः / सीता दन्त्यादिरपि / 'सीता लागलपद्धतिः / वैदेहीस्वर्गगङ्गासु' इति दन्त्यादौ मेदिनीकोशात् / 'सीता लाङ्गलरेखा स्यात् व्योमगङ्गा च जानकी' इति दन्त्यादौ रभसकोशाच्च / अत्र त्यक्तं सूत्रम् / जेर्मूट चोदात्तः // 'जि जये' / अतः क्तः, तस्य मूडागमः, स चोदात्तः धातो. र्दीर्घश्च / 'जीमूतस्येव भवति' / 'जीमूतोऽद्रौ भूतिकरे देवताडे पयोधरे' इति मेदिनी / 'वेणी गरागरीदेवताळो जीमूत इत्यपि' इत्यमरः / 'जीमूतः स्यात् वृत्तिकरे शक्रेऽद्रौ घोषके घने' इति विश्वः / इदं सूत्रमनार्षमिति पुरुषोत्तमः / अत एव आकरे पृषोदरादिषु जीमूतशब्दः उदाहृतः / लोष्ट // 'लोष्टानि लोष्टवः पुंसि' इत्यमरः / अत्र पुंसी शुभयान्वयि / तेन पुनपुंसकलिङ्गोऽयम् / तथा च स्थानेऽन्तरतमसूत्रे भाष्यम् / लोष्टः क्षिप्तो बाहुवेगङ्गत्वा इत्यादि / अत एव 'लोष्टः पिण्डेऽपि लोष्टुः स्यात्' इति पुंस्काण्डे गोपालितः। 'पलितं For Private And Personal Use Only