________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 620 सिद्धान्तकौमुदीसहिता [उणादिषु 360 / पर्देनित्सम्पसारणमल्लोपश्च / 'पृदाकुर्वृश्चिके व्याघ्र चित्रके च सरीसृपे'। 361 / मृयुवचिभ्योऽन्युजागूजक्नुचः। अन्युच् , आगूच्, अक्नुच् , एते क्रमात्स्युः / ‘सरण्युर्मेघवातयोः' / यवागूः / ‘वचक्नुर्विप्रवाग्मिनोः' / 362 / आनकः शीभियः / शयानकोऽजगरः / भयानकः / 363 / आणको लूधृशिविधाभ्यः / लवाणकं दात्रम् / धवाणको वातः / शिवाणकः श्लेष्मा / पृषोदरादित्वात्पक्षे कलोप: / ‘शिवाणं नासिकामले' / 'धाणको दीनारभागः' / 364 / उल्मुकदर्विहोमिनः / उष दाहे / षस्य ल: मुकप्रत्ययश्च / उल्मुकं ज्वलदङ्गारम् / दृणातेविः / दर्विः / 'जुहोतेमिनि:' / होमी / 365 / हियः कुनश्च लो वा / ह्रीकुः ह्रीकु: लज्जावान् / 366 / हसिमृग्रिण्यामिदमिलूपूधुर्विभ्यस्तन् / दशभ्यस्तन्स्यात् / 'तितुत्र-' (सू 3163) इति नेट् / हस्तः / मर्त: / गतः / एत: कर्बुरः / वातः / अन्तः / दन्तः / 'लोतः स्यादश्रुचिह्नयोः' / 'पोतो बालवहित्रयोः' / धूर्तः / बाहुलकात्तसेर्दीर्घश्च / तूस्तं पापं धूलिर्जटा च / / सिंही भण्टाकी दुष्प्रधर्षिणी' इत्यमरः / 'वार्ताक पित्तलङ्किञ्चिदङ्गारपरिपाचितम्' इति वैद्यकशास्त्रम् / पर्देः / पृदाकुरित्यादि // 'पृदाकुर्वृश्चिके व्याने सर्पचित्रकयोः पुमान्' इति मेदिनी / सृयु // 'सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि' इति मेदिनी / 'सरण्युरस्यसूनुरश्वः' इति मन्त्रस्य भाष्ये तु सरण्युः शीघ्रगामीति व्याख्यातम् / 'यवागूरुष्णिका श्राणा विलेपी तरला च सा' इत्यमरः / ‘वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयवत्' इति मेदिनी / ऋषिविशेषऽप्ययम् / यस्य कन्या वाचक्नवीति प्रसिद्धा / आनकः // 'भयानकः स्मृतो व्याघ्र रसे राही भयङ्करे' इति मेदिनी / शिवाणक इति // ‘शिघि आघ्राणे'। 'शिवाणाचपात्रे स्यात् लोहनासिकयोमले' इति विश्वः / 'शिवाणः फेनडिण्डीरो नरेतश्च पिच्छले' इति विक्रमादित्यकोशः / हारावलीस्थमाह / शिवाणमिति // उल्मुकमिति च // ‘दर्विः कम्बिः खजा काच' इत्यमरः / ह्रियः // कुक्प्रत्ययेऽयङ्ककारो गुणनिषेधार्थः / हसिम्॥ 'हस्तः करे करिकरे सप्रकोष्ठे करेऽपि च / ऋक्षे केशात्परो व्राते' इति मेदिनी / मों भूलोकः, तत्र भवो मर्त्यः / दिगादेराकृतिगणत्वाद्यत् / 'गतस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे / एतः कर्बुर आगते / अन्तः स्वरूपे नाशे वा न स्त्री शेषेऽन्तिके त्रिषु / दन्तोऽटकटके कुञ्ज दशने चौषधौ स्त्रियाम्' इति मेदिनी / 'लोतमश्रुणि चोरिते' इति विश्वः / 'तक्तवतू' इति सूत्रे लोतो मेष इति कैयटः / 'पोतः शिशौ वहिने च' इति विश्वमेदिन्यौ। For Private And Personal Use Only