________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा / 619 352 / सपूर्वाचित् / संवत्सरः। 353 / कृधूमदिभ्यः कित् / बाहुलकान्न षत्वम् / ‘कृसर: स्यात्तिलौदनम्' / धूसरः / मत्सरः / 'मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता' / 354 / पते रश्च लः / पत्सलः पन्थाः / 355 / तन्वृषिभ्यां क्सरन् / तसर: सूत्रवेष्टनम् / ऋक्षरः / ऋत्विक् / 356 / पीयुक्कणिभ्यां कालन्हस्वः सम्पसारणञ्च / पीयुः सौत्रः / पियालो वृक्षभेदः / कुणालो देशभेदः / 357 / कठिकुषिभ्यां काकुः / कठाकुः पक्षी / कुषाकुरग्निः सूर्यश्च / 358 / सर्तेढुंक्च / 'सृदाकुर्वातसरितोः' / 359 / वृतेदृद्धिश्च / वार्ताकुः / बाहुलकादुकारस्य अत्त्वम् / वार्ताकम् / हेमचन्द्रः / उज्ज्वलदत्तादयस्तु अशेः सरनिति पेटुः / तन्न / नित्स्वरापत्तेः। इष्यते तु प्रत्ययस्वरेणाक्षरशब्दस्य मध्योदात्तत्वम् / 'ऋचो अक्षरे परमे व्योमन् / ' 'अक्षेरण निमति सप्तवाणी' इत्याय मन्त्रेषु 'त्रीणि च शतानि षष्टिश्चाक्षराणि' इति यजुषि च तथैव पाठात् / अत एव द्वितीयाह्निकान्ते / 'अश्नोतेवी सरोऽक्षरम्' इति भाष्यकृतोक्तम् / सपूर्वाच्चित् // पूर्वेण सहितः सपूर्वः / 'इद्वत्सराय परिवत्सराय संवत्सराय / सम्पूर्वादिति पाठस्तु लक्ष्यविरोधादुपेक्ष्यः / कृधू // कृसर इत्यादि हारावलीस्थम् / 'धूसरी किन्नरीभेदे नागरे त्रिषु पाण्डुरे' इति मेदिनी। . 'मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् / असह्यपरसम्पत्तौ कृपाणे चाभिधेयवत्' इति / मत्सरोऽन्यशुभद्वषे तद्वत्कृपणयोः स्त्रिषु' इति अमरः / 'असह्यपरसम्पत्ती मात्सर्ये कृपणे क्रुधि' इति विश्वः / वेदे तु योगं पुरस्कृत्य प्रयुज्यते / 'इन्दुमिन्द्राय मत्सरम् / तं सिन्धवो मत्सरमिन्द्रपानम्' इत्यादि / मत्सरं हर्षहेतुमिति तद्भाष्यम्। अमरोक्तिमाह। तसर इति // 'अनुदात्तो. पदेश' इत्यादिना अनुनासिकलोपः / ऋक्षरः, ऋत्विगिति // 'ऋक्षरन्तोयधारायामृक्षरस्त्वविजि स्मृतः' इति मेदिनी / 'अनृक्षरा ऋजवः सन्तु पन्थाः' इति मन्त्रस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम् / पीयुक्कणिभ्याम् // 'राजादनं प्रियालुः स्यात्' इत्यमरः / “प्रियालुः स्यात्प्रियालवत्' इति हि द्विरूपकोशः / बाहुलकाद्भजेरपि कालन् / नलोपः / न्यङ्कादित्वात्कुत्वम् / भगालं नरमस्त कम् / मत्वर्थे इनिः / 'चण्डीकान्तो भगाली च लेलिहानो वृषध्वजः' इति राजशेखरः। कठिकुषिभ्याम् // 'कठ कृच्छ्रजीवने, कुष निष्कर्षे / ' 'कठाकुः कपिवह्नयर्के ना परोत्तापिनि त्रिषु' इति मेदिनी / उज्ज्वलदत्तस्तु कटिकषिभ्यामिति पठित्वा 'कषशिष' इति दण्डकधातुमुपन्यस्य कषाकुरित्युदाजहार / तत्कोशविरुद्धम्। मेदिनीकोशे उकारप्रक्रमे पाठात् / सर्तेः // 'सृदाकुर्नानिले चक्रे ज्वलने प्रतिसूर्यके' इति मेदिनी। वृतेः // वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते' इति द्विरूपे विश्वः / 'वार्ताकी हिङ्गुली For Private And Personal Use Only