________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 618 सिद्धान्तकौमुदीसहिता [उणादिषु 343 / प्लुषेरच्चोपधायाः। प्लक्षः / 344 / मनेर्दीर्घश्च / मांसम् / 345 / अशेर्देवने / अक्षः / 346 / स्नुव्रश्चिकृत्यृषिभ्यः कित् / स्नुषा / वृक्षः। कृत्समुदकम् / ऋक्षं नक्षत्रम् / 347 / ऋषेर्जातौ / 'ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने / ऋक्षमुक्तञ्च नक्षत्रे' इति विश्वः / 348 / उन्दिगुधिषिभ्यश्च / उत्स: प्रस्रवणम् / गुत्सः स्तबकः / कुक्षो जठरम् / 349 / गृधिपण्योर्दकौ च / गृत्सः कामदेवः / पक्षः / 350 / अशेः सरः / अक्षरम् / 351 / वसेश्च / वत्सरः / फलिता / 'वर्षोऽस्त्री भारतादौ स्याज्जम्बूद्वीपाब्दवृष्टिषु / प्रावृट्काले स्त्रियां भूम्नि' इति मेदिनी / 'तर्षो लिप्सोदन्ययोः' इति च / 'पुत्रादौ तर्णके वर्षे वत्सः क्लीबन्तु वक्षसि' इति त्रिकाण्डशेषः / 'हंसः स्यान्मानसौकसि / निर्लोभनृपविष्ण्वर्कपरमात्मसु मत्सरे / योगभेदे मन्त्रभेदे शरीरमरुदन्तरे। तुरङ्गमप्रभेदे च' इति मेदिनी। 'कंसोऽस्त्री तैजसे द्रव्ये कांस्ये मानेऽसुरे तु ना' इति च / 'कसो दैत्यान्तरे स्मृतः / कांस्ये च कांस्यपात्रे च मानभेदे च कीर्तितः' इति विश्वः / 'कक्षा स्यादन्तरीयस्य पश्चादञ्चलपल्लवे / स्पर्द्धायां ना तु दोर्मूलकच्छवीरत्तृणेषु च' इति मेदिनी। प्लुषेः // 'प्लक्षो जटी गर्दभाण्डद्विपभित्कुञ्जराशने' इति मेदिनी। 'प्लक्षो द्वीपविशेषे स्यात्पर्कटीगर्दभाण्डयोः। पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्तितः' इति विश्वः / मनेर्दीर्घश्च // मांसं स्यादामिषे क्लीबं ककोलीजटयोः स्त्रियाम्' इति मेदिनी / अशेः॥ 'अथाक्षमिन्द्रिये / ना द्यूताङ्गे कर्षचके व्यवहारे कलिद्रुमे' इत्यमरः / 'अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके / रुद्राक्षेन्द्राक्षयोः सर्प विभीत कतरावपि / चक्रे कर्षों पुमान् क्लीबन्तुत्थसौवर्चलेन्द्रिये' इति मेदिनी / स्नुवश्चि // 'ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणके पुमान् / कृतवेधनेऽन्यलिङ्गं नक्षत्रे च नपुंसकम्' इति मेदिनी। ऋषेर्जातौ // नियमार्थमिदं सूत्रं ऋषे॥तावेवेति / तेनान्येभ्यः केवलयौगिकत्वेऽपि प्रत्ययः। उन्दिगुधि॥ 'गुत्सः स्यात्स्तबके स्तम्बे हारभिद्रन्थिपर्णयोः' इति मेदिनी / गुच्छश्च / 'गुत्सो गुच्छो गुलुच्छवत्' इति द्विरूपकोशात् / 'स्याद्गुच्छः स्तबके स्तम्बे हारभेदकलापयोः' इति च वर्गद्वितीयान्तमेदिनीकोशाच / गृधेश्चन सिद्धे भष्भावनिवृत्तये दकारविधिः / ‘पक्षो मासार्द्धके पार्श्व ग्रहे साध्यविरोधयोः / केशादेः परतो बृन्दे बले सखिसहाययोः / चुल्लीरन्ध्रे परत्रे च राजकुञ्जरपार्श्वयोः' इति विश्वमेदिन्यौ / अशेस्सरः // अक्षरमिति // ‘अक्षरं स्यादपवर्गे परमब्रह्मपर्णयोः' इति For Private And Personal Use Only