________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः बालमनोरमा / 617 334 / त्रो रश्च लो वा / ' तरुणस्तलुनो युवा' / 335 / क्षुधिपिशिमिथिभ्यः कित् / क्षुधुनो म्लेच्छजातिः / पिशुन: / मिथुनम् / 336 / फलेगुंक्च / फल्गुनः पार्थः / प्रज्ञाद्यण् / फाल्गुनः / 337 / अशेर्लशश्च / लशुनम् / 338 / अर्जेर्णिलुक्च / अर्जुनः / 339 / तृणाख्यायां चित् / चित्त्वादन्तोदात्त: / अर्जुनं तृणम् / 340 / अर्तेश्च / अरुणः / 341 / अजियमिशीभ्यश्च / 'वयुनं देवमन्दिरम्' / यमुना। शयुनः अजगरः / 342 / वृतवदिहनिकमिकषिभ्यः सः। वर्स तर्सम् / 'तर्सः प्लवसमुद्रयोः' वत्सः / वत्सं वक्षः / हंस: / 'कंसोऽस्त्री पानभाजनम्' / कक्षम् अरण्यम् / त्रो रश्च // 'तरुणं कुब्जपुष्पे ना रुचके यूनि च त्रिषु' इति मेदिनी / 'तरुणी तलुनीति च' इति द्विरूपेषु विश्वः / क्षुधिपिशि || ‘पिशुनकुङ्कुमे स्मृतम् / कपिचक्रे च काके ना सूचकक्रूरयोस्त्रिषु / पृक्कायां पिशुना स्त्री स्यात्' इति मेदिनी / मिथुनं तु द्वयो राशिभेदे स्त्रीपुंसयुग्मके' इति च / फलेः // ‘फल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे / तपस्यसंज्ञमासे तत्पूर्णिमायाञ्च फाल्गुनी' इति मेदिनी / अणिति // प्रज्ञादित्वात्पक्षेऽणित्यर्थः / ‘फल्गुनः फाल्गुनोऽर्जुने' इति द्विरूपकोशः / अशेर्लशश्च // 'अश भोजने'। अस्मादुनन् धातोलशादेशश्च / लशुनं महाकन्दः / 'उशना लशुनं वेश्म कश्मलं विश्वमश्ववत्' इति मध्यतालव्येषु विश्वः / लस् चेति पाठस्तु प्रामादिकः / अजेर्णिलुक् च // अत्र ‘णेरनिटि' इति लोपेन सिद्धे णिलुक् चेत्युक्तेः फलञ्चिन्त्यम् / 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः / मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत्। नपुंसकन्तृणं नेत्ररोगे चाप्यर्जुना गवि / उषायां बाहुदानद्याङ्कुटिन्यामपि च क्वचित्' इति विश्वमेदिन्यौ / अर्तेश्च // ‘अरुणोऽव्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ / निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु। अरुणाऽतिविषा श्यामा मजिष्ठा त्रिवृतासु च' इति मेदिनी / अजियमि // 'विश्वानि देव वयुनानि विद्वान्' इति मन्त्रे वयुनानि प्रजनानीति वेदभाष्यम् / वैदिकनिघण्टौ प्रज्ञापर्याये प्रशस्यपर्याये च वयुनशब्दः पठितः / वृतृ // वसन्तसमिति // 'तितुत्र' इति नेट। षत्वन्तु न भवति। बाहुलकेन षत्वे कर्तव्ये प्रत्ययसंज्ञाया अप्रवृत्तेः। कक्षशब्दे तु षत्वं भवत्येव / एतच्च सर्वम् ‘आदेशप्रत्यययोः' इति सूत्रे भाष्यकैयटपदमञ्जरीषु स्पष्टमेव। उणादिवृत्तिकृतस्तु सर्वेऽपीह मत्वमुदाजहः / तेषामयमाशयः / अस्तु भाष्यप्रामाण्याद्वसन्तसमिति दन्त्योऽपि साधुः / बाहुलकबललभ्यषत्वाभावस्य पाक्षिकत्वेऽपि बाधकाभावात् पक्षे षत्वमस्तु / वृषितृषि. भ्यावनि ण्यन्तादेरचि घअर्थे कप्रत्यये वा वर्षतर्षशब्दयोर्दुरित्वात् / अज्विधौ भियादीनामुपसङ्ख्यानं नपुंसके कादिनिवृत्त्यर्थम्' इत्यत्र वर्षमित्याकरे उदाहृतत्वाचेति / तस्मादिह द्विरूपता For Private And Personal Use Only