________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 324 / नौ हः / जहातेः कन्स्यान्नौ / निहाका गोधिका / 325 / नौ सदेर्डिच्च / निष्कोऽस्त्री हेम्नि तत्पले' / 326 / स्यमेरीट् च / स्यमीको वल्मीक: वृक्षभेदश्च / इट ह्रस्व इति केचित् / स्यमिकः / 327 / अजियुधिनीभ्यो दीर्घश्च / 'वीकः स्याद्वातपक्षिणो:' / यूका / धूको वायुः / नीको वृक्षविशेषः / 328 / हियो रश्च लो वा / 'ह्रीका ह्रीका त्रपा मता' / 329 / शकेरुनोन्तोन्त्युनयः। उन' ' उन्त' ‘उन्ति' 'उनि' एते चत्वारः स्युः / शकुनः / शकुन्तः / शकुन्ति: / शकुनिः / 330 / भुवो झिच् / भवन्तिर्वर्तमानकालः / बाहुलकादवेश्च / अवन्तिः / वदेवदन्तिः / किंवदन्ती जनश्रुतिः' / 331 / कन्युक्षिपेश्च / चाद्भुवः / ‘क्षिपण्युर्वसन्तः' इत्युज्ज्वलदत्तः / 'भुवन्युः स्वामिसूर्ययोः'। 332 / अनुङ् नदेश्च / चात्क्षिपे: / नदनुर्मेधः / क्षिपणुर्वातः / 333 / कृदारिभ्य उनन् / 'करुणो वृक्षभेदः स्यात्करुणा च कृपा मता' / वरुणः / दारुणम् / तदभावात् / बाहुलकात् श्यतेः कन् / 'शाको द्वीपान्तरेऽपि च / शकौ द्रुमविशेषे च पुमान् हारीतके स्त्रियाम्' इति मेदिनी / नौ हः॥ 'निहाका गोधिका समे' इत्यमरः / 'शाकं नस्यनिहाकयोः' इति श्रुतिः। 'निष्कमस्त्री साष्टहेमशते दीनारकर्षयोः / वक्षोऽलङ्करणे हेमपात्रे हेमपलेऽपि च' इति मेदिनी / स्यमः // ‘स्यमु शब्दे'। 'स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः' इति मेदिनी / अजियु // एभ्यः कन् / एषान्दीर्घश्च / तत्सामर्थ्यात् गुणाभावः / शकः // 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः / 'शकुनस्तु पुमान् पक्षिमात्रे पक्षिविशेषयोः / शुभशंसिनिमित्ते च शकुनं स्यानपुंसकम्' इति भेदिनी / 'शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः' इति / शकुनिः पुंसि विहगे सोबले करणान्तरे' इति च / बाहुलकाकमेरपि प्रत्ययादिलोपे कुशब्दादेशः / कुन्तिः / 'इतो मनुष्यजातेः' इति ङीष् / 'कुन्ती पाण्डुप्रियायाञ्च सल्लक्याङ्गुग्गुलुगुमे' इति मेदिनी। कन्युच् // ‘क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गके' इति मेदिनी / 'भुवन्युः स्यात् पुमान् भानौ ज्वलने शशलाञ्छने' इति विश्वमेदिन्यौ / कृवृ // 'करुणस्तु रसे वृक्षे कृपायाङ्करुणा मता' इति विश्वमेदिन्यौ। 'वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः' इति विश्वः / 'दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे ' इति मेदिनी / For Private And Personal Use Only