________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा। 319 / विषेः किञ्च / विष्णुः / 320 / कृदाधारार्चिकलिभ्यः कः। बाहुलकान्न कस्येत्संज्ञा / 'कर्को धवलघोटकः' / दाको दाता / धाकोऽनडानाधारश्च / राका पौर्णमासी / अर्कः / कल्क: पापाशये पापे दम्भे विकिट्टयोरपि' / 321 / सृवृभूशुषिमुषिभ्यः कक् / 'सृक उत्पलवातयोः' / 'वृकः श्वापदकाकयोः' / भूक छिद्रम् / शुष्कः / मुष्कोऽण्डम् / 322 / शुकवल्कोल्काः। शुभेरन्त्यलोपः / शुकः / 'वल्कं वल्कलमस्त्रियाम्' / ' उष दाहे' / षस्य ल: / उल्का / 323 / इण्भीकापाशल्यतिमर्चिभ्यः कन् / * एके मुख्यान्यकेवला:' / 'भेको मण्डूकमेषयोः' इति विश्वमेदिन्यौ। काकः / पाक: शिशुः / शल्कं शकलम् / अत्कः पथिक: शरीरावयवश्च / मर्कः शरीरवायुः / 'रेणुः स्त्रीपुंसयोधूलौ पुंलिङ्गः पर्पटे तु ना' इति मेदिनी / विषेः किच्च // चकाराग्नित् / आद्युदात्तः / 'विष्णुरित्थाप्रविष्णवे शूषम्' / कृदा // ‘कर्कः कर्के तले वह्नौ शुक्लाश्वे दर्पणे घटे' इति विश्वमेदिन्यौ। ‘राका नद्यन्तरे कच्छां नवजातरजःस्त्रियाम् / संपूर्णेन्दुतिथावपि' इति मेदिनी / 'राका तु सरिदन्तरे / राका नवरजःकन्या पूर्णेन्दुः पूर्णिमाऽपि च' इति विश्वः / इह दाधारा एषां 'केणः' इति ह्रस्वोऽपि बाहुलकानेति बोध्यम् / 'अर्कोऽर्कपणे स्फटिके रचौ ताने दिवस्पतौ' इति विश्वमेदिन्यौ / 'कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके / विकिट्टयोश्च पापे च त्रिषु पापाशये पुनः' इति मेदिनी / बाहुलकात् रमेरपि कः / 'रङ्कः कृपण. मन्दयोः' इति मेदिनी / कपिलकादित्वाल्लत्वं टाप् / 'लङ्का रक्षःपुरी शाखाशाकिनीकुलटासु च' इति विश्वमेदिन्यौ / सृवृ // 'सृका बाणोत्पलवाता' इति हेमचन्द्रः / 'सृकं संशाय पविमिन्द्र तिग्मम्' इति मन्त्रस्य वेदभाष्ये तु सृकं सरणशीलम् / पविं वज्रं संशाय सम्यक्तीक्ष्णीकृत्येति व्याख्यातम् / भूकं छिद्रे च काले च' इति मेदिनी / 'शुको व्याससुते कीरे रावणस्य च मन्त्रिणि / शिरीषपादपे पुंसि प्रन्थिपणे नपुंसकम् / वल्कं वल्कलशल्कयोः' इति च / उल्का ज्वाला विभावसोः' इति भूतिचन्द्रः / इण्भी॥ 'एक सङ्खयान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु' इति मेदिनी। 'काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि / शिरोवक्षालने मानप्रभेदे द्वीपभेदयोः। काका स्यात्काकनासायाङ्काकोलीकाकजङ्घयोः / रक्तिकायां मलव्याञ्च काकमाच्यां च योषिति / काकं सुरतबन्धे स्यात् काकानामपि संहतो' इति विश्वमेदिन्यौ / पाकः परिणतौ शिशौ। केशस्य जरसा शौकल्ये स्थाल्यादौ पाचनेऽपि च / शल्कन्तु शकले कल्के' इति मेदिनी / 'शल्कैरग्निमिन्थानः' इति मन्त्रे काष्ठखण्डैरिति व्याख्यातारः / मर्क इति // मर्चिः सौत्रो धातुरिति बहवः। 'मर्च शब्दे' चौरादिक इति मिदचोन्त्यात्सूने कैयटः / मर्तो मते मर्चयति द्वयेन' इति मन्त्रे मर्चयति विधेयीकरोति भर्त्सयतीति वेदभाष्यम् / न चैवं णिलोपस्य स्थानिवद्भावात्कत्वं न स्यात् इति वाच्यम् / पूर्वत्रासिद्धे For Private And Personal Use Only