________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 309 / स्तनिहृषिपुषिगदिमदिभ्यो हेरिनुच् / 'अयामन्त-' (सू 2311) इति णेरयादेशः / स्तनयित्नुः / हर्षयित्नु: / पोषयित्नुः / गदयित्नुः वावदूकः / मदयित्नुः मदिरा। 310 / कृहनिभ्यां क्त्नुः / कृत्नु: शिल्पी / हत्नुर्व्याधिः शस्त्रञ्च / 311 / गमेः सन्वच्च / जिगत्नुः / 312 / दाभाभ्यां नुः / दानुर्दाता भानुः / 313 / वर्गश्च / वग्नुः / 314 / धेट इच्च / धयति तामिति धेनुः / 315 / सुवः कित् / ‘सूनुः पुत्रेऽनुजे रवौ' / 316 / जहातेर्दैऽन्तलोपश्च / जहुः / / 317 / स्थो णुः। 'स्थाणुः कीले स्थिरे हरे'। 318 / अजिरीरिभ्यो निच्च / अजेर्वी वेणुः / वर्णनंददेशभेदयोः / 'रेणुर्द्वयोः स्त्रियां धूलिः'। अमरोक्तमाह / तल्पमिति // स्तनिहृषि // स्तनगदी देवशब्दे / चुरादिण्यन्तौ / 'हृष तुष्टौ, पुष पुष्टौ, मदी हर्षग्लेपनयोः / ' घटादिः / 'स्तनयित्नुः पुमान् वारिधरेऽपि स्तनितेऽपि च' इति मेदिनी। 'हर्षयित्नुः सुते हेम्नि पोषयित्नुः पिके द्विजे। स्तनयित्नुः पयोवाहे तवनी मृगरोगयोः' इति विश्वः / ‘गदयित्नुः पुमान् कामे जल्पाके कार्मुकेऽपि च' इति विश्वमेदिन्यौ। 'मदयित्नुः कामदेवे पुमान् मद्ये नपुंसकम्' इति मेदिनी। कृहनिभ्यां नुः // कृत्नुरिति // कर्तेत्यर्थः / कित्त्वान्न गुणः / हत्नरिति // अनुदात्तेत्यादिना अनुनासिकलोपः / एवमुत्तरत्र गमेरपि / शस्त्रश्चेति // चाद्धन्ता / दशपादीवृत्तौ तु क्नुरिति तकाररहितं पठित्वा कृणुः कर्ता हनुर्वकैकदेशः / बाहुलकानलोपः / गमेस्तु जिगत्नुरित्युदाहृतम् / तत्सर्व प्रामादिकम् / लक्ष्यविसंवादात् / तथा च श्रूयते / 'सुरूपकृत्नुमूतये। ज्येष्ठराजं भरेकृत्नुम् अयत्नुरगृभीतः / मा नो वधाय हत्नवे। मृगं न भीममुपहनुमुग्रम् / यो नः सनुत्यः उत वा जिगत्नुः' इत्यादि / अत एव हन्तिधातुं विवृण्वता माधवेन उपहत्नुरित्युदाहृत्य क्नोः कित्त्वादनुनासिकलोप इत्युक्तम् / यत्तु तेनैव ‘सुरूपकृत्नुम्' इति मन्त्रे विवृण्वता तकारोपजनश्छान्दस इत्युक्तम् / तद्दशपादीवृत्तिमनुसृत्य, न तु वस्तुस्थितिमनुरुध्येति सहृदयैराकलनीयम् / दाभाभ्यां नुः॥ 'दानुर्दातरि वक्रान्ते' इति मेदिनी / 'भानू रश्मिदिवाकरौ' इत्यमरः / वचेः // वग्नुर्वक्ता / धेटः // 'धेनुस्स्यान्नवसूतिका' इत्यमरः। विश्वोक्तिमाह / सूनुरिति // जहातेः॥ ‘जह्नुः स्यात्पुंसि राजर्षिभेदे च मधुसूदने' इति मेदिनी / विश्वोक्तिमाह / स्थाणुरिति // 'स्थाणुः कीले हरे पुमान् / अस्त्री ध्रुवे' इति मेदिनी। अजिवृ // 'वेणुपान्तरे वंशे' इति विश्वः / For Private And Personal Use Only