________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा। 613 613 297 / कृत्यशूभ्यां स्नः / कृत्स्नम् / अक्ष्णमखण्डम् / 298 / तिजेर्दीर्घश्च / तीक्ष्णम् / 299 / श्लिषेरच्चोपधायाः। श्लक्ष्णम् / 300 / यजिमनिशुन्धिदसिजनिभ्यो युच् / यज्युरध्वर्युः / 'मन्युर्दैन्ये ऋतौ क्रुधि' / शुन्ध्युरग्निः / दस्युस्तस्कर: / जन्युः शरीरी। 301 / भुजिमृङ्भ्यां युक्त्युको / भुज्युर्भाजनम् / मृत्युः / 302 / सर्तेरयुः / सरयुनदी / अयूरिति पाठान्तरम् / सरयूः / 303 / पानीविषिभ्यः पः। पाति रक्षत्यस्मादात्मानमिति पापम् / तद्योगात्पापः। नेपः पुरोहितः / बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः / वेष्प: पानीयम्। 304 / च्युवः किच्च / च्युपो वक्त्रम् / 305 / स्तुवो दीर्घश्च / स्तूपः समुछाय: / 306 / सुशृभ्यां निच्च / चात्कित् / सूपः / बाहुलकादुत्त्वम् / शूर्पम् / 307 / कुयुभ्यां च / कुवन्ति मण्डूका अस्मिन्कूपः / युवन्ति बघ्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्तम्भः / 308 / खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः। सप्तैते पप्रत्ययान्ता निपात्यन्ते / खनते कारस्य षत्वम् / 'खप्पो क्रोधबलात्कारौ'। शीलतेह्रस्वश्च / शिल्पं कौशलम् / 'शसु हिंसायाम्' / निपातनात्षत्वम् / शष्पं बालतृणं प्रतिभाक्षयश्च / बाधतेः षः। 'बाष्पो नेत्रजलोष्मणोः' / बाष्पञ्च / रौतेर्दीर्घः / 'रूपं स्वभावे सौन्दर्ये' / ए। पर्प गृहं बालतृणं पङ्गुपीठञ्च / 'तल प्रतिष्ठाकरणे' चुरादिणिचो लुक् / 'तल्पं शय्याट्टदारेषु' / च्युवः॥'च्युङ् गतौ'। अनेकार्थत्वादिह भाषणे। च्यवन्ते भाषन्तेऽनेनेति विग्रहः / दशपाद्यान्तु 'चुपः किच्च' इति पठ्यते / 'चुप मन्दायाङ्गतौ'। चोपतीति चुप्पो मन्दगमनकर्ता। सुशृ // 'सूपो व्यञ्जनसूदयोः' इति मेदिनी। शूर्पमिति // बाहुलकादुत्वं रपरत्वं ‘हलि च' इति दीर्घः / 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः / दशपाद्यान्तु कुसुयुभ्यश्च / 'सृशभ्यामूङ च' इति पठित्वा सूपं शूर्पञ्च व्युत्पादितम् / द्विरूपकोशेऽप्युभयन्दर्शितम् / कुयुभ्याश्च // 'कु शब्दे, यु मिश्रणे' आभ्यां पः स च नित्धातोर्दीर्घत्वञ्च / 'कूपकूपकमृन्मानगर्तास्तु गुणवृक्षके' इति मेदिनी / 'शष्पः क्रोधे बलात्कृतौ' इति विश्वः / ‘शष्पे बालतृणेऽपि च / पुंसि स्यात्प्रतिभाहानौ' इति मेदिनी / विश्वोक्तिमाह / बाप्प इति // 'बाष्पमूष्मणि चाश्रुणि' इति कोशान्तरमभिप्रेत्याह / बाप्पश्चेति // 'रूपं स्वभावे सौन्दर्ये नालके पशुशब्दयोः / प्रन्थवृत्तौ नाटकादौ आकरश्लोकयोरपि' इति विश्वमेदिन्यौ। 'तल्पम? कलत्रे च शयनीये च न द्वयोः' इति मेदिनी / For Private And Personal Use Only