________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 612 सिद्धान्तकौमुदीसहिता [उणादिषु 288 / वनेरिच्चोपधायाः / वेन्ना नदी / 289 / सिवेष्टेयं च / दीर्घोच्चारणसामर्थ्यान्न गुणः / स्यून आदित्यः / बाहुलकात्केवलो नः / ऊठ् / अन्तरङ्गत्वाद्यण् / गुण: / स्योन: / 290 / कृवज़सिद्रुपन्यनिस्वपिभ्यो नित् / कर्णः / वर्णः / 'जर्णश्चन्द्रे च वृक्षे च' / सेना / द्रोणः / पन्नो नीचैर्गतिः / अन्नमोदनः / स्वप्नो निद्रा / 291 / धेट इच्च / 'धेन: सिन्धु दी धेना' / 292 / तृषिशुषिरसिभ्यः कित् / तृष्णा / शुष्ण: सूर्यो वह्निश्च / रस्त्रं द्रव्यम् / 293 / सुबो दीर्घश्च / सूना वधस्थानम् / 294 / रमेस्त च / रमयतीति रत्नम् / 295 / रास्नासास्नास्थूणावीणाः / रास्ना गन्धद्रव्यम् / सास्ना गोगलकम्बलः / स्थूणा गृहस्तम्भः / वीणा वल्लकी / 296 / गादाभ्यामिष्णुच् / गेष्णुर्गायन: / देष्णुर्दाता। चिह्नयोः क्लीवौ / रामभ्रातरि पुल्लिङ्गो हसयोषायां लक्षणा सारसयोषायां लक्ष्मणा इति व्यवस्थे. त्यर्थः / लक्षणं नाम्नि चिह्न च सारस्यां लक्ष्मणा क्वचित् / लक्ष्मणा त्वौषधीभेदे सारस्यामपि योषिति / रामभ्रातरि पुंसि स्यात् सश्रीक चाभिधेयवत्' इति मेदिनी। कोशे तु सारस्यामपि निर्मकारः स्वीकृतः / वेन्नेति // लघूपधगुणः / बाहुलकादिति // एतच्च ‘छोः शूठ' इति सूत्रे वृत्तौ 'येन विधिः' इति सूत्रे कैयटप्रन्थे च स्पष्टम् / ‘स्योनः किरणसूर्ययोः' इति मेदिनी। कृवृ // ‘कर्णः पृथाज्यष्टसुते सुवर्णाद्रौ श्रुतावपि' इति विश्वमेदिन्यौ / ‘बृञ् वरणे' दीर्घपाठे तु 'वृ वरणे' / 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च / स्तुती ना न स्त्रियां भेदे रूपाक्षरविलेखन' इति मेदिनी / विश्वमेदिनीस्थमाह / जर्ण इति // 'जर्णो जीर्णद्रुमेन्दुषु' इति हेमचन्द्रः / 'द्रोणेऽस्त्रियामाढके स्यात् आढकादिचतुष्टये / पुमान् कृषीपतौ कृष्णकाके स्त्री नीवृदन्तरे / स्त्रियाङ्काष्ठाम्बुवाहिन्याङ्गवादीनामपीष्यते / अन्नं भक्तं च भुक्ते स्यात् / खप्नः खापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्' इति मेदिनी / धेट इच्च॥ 'धेना नद्यां नदे पुमान्' इति मेदिनी / 'धेनः समुद्रे नद्याञ्च धेना' इति विश्वः / श्लोको धारेत्यादिषु सप्तपञ्चाशत्संख्या. केषु वाङ्नामसु धेनेति वैदिकनिघण्टौ पठितम् / अत एव 'धेनां जिगाति दाशुषे / इन्द्रं धेनाभिरिह मादयस्व' इत्यादिषु धेना वागिति व्याख्यातं भाष्ये / तृषिशुषि // 'नि तृषा पिपासा. याम्' / 'तृष्णा लिप्सापिपासयोः' इति विश्वः / सुञः // सूनाऽधोजिद्विकापि च' इति नान्ते अमरः / 'सूनं प्रसवपुष्पयोः। सूना पुत्र्यां वधस्थानगलकण्डिकयोः स्त्रियाम्' इति मेदिनी / रमेस्त च // 'रत्नं स्वजातिभेदेऽपि मणावपि नपुंसकम्' इति मेदिनी / For Private And Personal Use Only