________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः पादः] बालमनोरमा। 611 धीवरः कैवर्तः। पीवरः स्थूल: / मीवरो हिंसकः / चिनोतेर्दीर्घश्च / चीवरं भिक्षुकप्रावरणम् / तीवरो जातिविशेषः / नीवर: परिबाट / गाहतेह्रस्वत्वम् / गह्वरम् / कटे वर्षादौ, कटुरं व्यञ्जनम् / यमेर्दकारः संयद्वरो नृपः / पदेः सम्पद्वर इत्येके / 282 / इण्सिजिदीकुष्यविभ्यो नक् / 'इन: सूर्ये नृपे पत्यौ' सिनः काणः / जिनः अर्हन् / दीनः / उष्णः / ऊनः / 283 / फेनमीनौ / एतौ निपात्येते / स्फायते: फेनः / मीनः / 284 / कृषेवणे / कृष्णः / 285 / बन्धेर्बधिबुधी च / बध्नः / बुध्नः / 286 / धावस्यज्यतिभ्यो नः / 'धाना भृष्टयवे स्त्रियः' / पर्ण पत्रम् / पर्ण: किंशुकः / वस्नो मूल्ये वेतने च' / अजेर्वी / वेनः / अनः आदित्यः / बाहुलकाच्छृणोते: / श्रोण: पङ्गुः / 287 / लक्षेरद च / लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च / चान्मुडित्येके / 'लक्षणं लक्ष्मणं नाम्नि चिह्ने च' / लक्षणो लक्ष्मणश्च रामभ्राता / 'लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा' / एभ्यः प्रत्यये 'लोपो व्योः' इति वलोपमाहुः / ‘पीवरः कच्छपे स्थूले ' इति मेदिनी / 'तीवरो नाम्बुधौ व्याधे' इति च / 'स्यानीवरो वणिजके वास्तवेऽपि च दृश्यते' इति मेदिनीविश्वप्रकाशौ / 'कट्वरं कुत्सिते वाच्यलिङ्गं तके नपुंसकम्' इति मेदिनी / बाहुलकादुपपूर्वाज्जुहोते. रुकारलोपः / 'उपहरे समीपे स्यादेकान्तेऽपि नपुंसकम्' इति मेदिनी / उपह्वरो रथः इति केचित् / 'तदुप्रयक्षतम्' इति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपे देशे / 'ड्व कौटिल्ये'। गतिविशेषवाचिना धातुना गतिमात्रमिह लक्ष्यते / ततोऽधिकरणे घः / कृदुत्तरपदप्रकृति. स्वरत्वमिति भाष्ये व्याख्यातम् / इण्सिञ् // ‘इनः पत्यौ नृपार्कयोः / जिनोऽर्हति च बुद्धे च पुसि स्यात् त्रिषु जित्वरे' इति मेदिनी / 'दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्' इति विश्वः / 'उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गके' इति मेदिनी / फेनमीनौ // 'डिण्डीरो ऽब्धिकफः फेनः' इत्यमरः / 'मीनो राश्यन्तरे मत्स्ये' इति विश्वः / कृषः // 'कृष्णः सत्यवतीपुत्रः केशवे वायसेऽर्जुने / कृष्णा स्यात् द्रौपदीनीलीकणाद्राक्षासु योषिति / मेचके वाच्यलिङ्गः स्यात् क्लीबे मरिचलोहयोः' इति मेदिनी / ब्रनः सूर्यः / 'बुध्नः शिफायां रुद्रे च' इति विश्वः। 'बुध्नो ना मूलरुद्रयोः' इति मेदिनी / धापृ // ‘धाना भृष्टयवे प्रोक्ता धान्यकेऽभिनवोद्भिदि' इति विश्वः / ‘पर्ण पत्रे किंशुके ना' इति मेदिनी / 'वस्नस्त्ववक्रये पुंसि वेतने स्यान्नपुंसकम्' इति च / वेन इति // लुण्टाकः प्रजापतिश्च / 'सपूयॊ महोनाम्' इति मन्त्रे मनोः पुत्रेऽपि प्रसिद्धः। लक्षणमित्यादि // लक्षणलक्ष्मणशब्दौ द्वावपि नाम For Private And Personal Use Only