________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kai 610 सिद्धान्तकौमुदीसहिता [उणादिषु वपुः / यजुः / तनु:-तनुषी-तनूंषि / धनुरस्त्रियाम् / 'धनुवैशविशुद्धोऽपि निर्गुणः किं करिष्यति' / सान्तस्योदन्तस्य वा रूपम् / 'तपुः सूर्याग्निशत्रुषु / 275 / एतेर्णिच / आयुः / आयुषी / 276 / चक्षेः शिश्च / चक्षुः / 277 / मुहेः किच्च / मुहुरव्ययम् / 278 / बहुलमन्यत्रापि / आचक्षुः / परिचक्षुः / 279 / कृगृशश्चतिभ्यः ष्वरच् / 'कर्वरो व्याघ्ररक्षसोः' / गर्वरोऽहङ्कारी / शर्वरी रात्रिः / वर्वरः प्राकृतो जनः / चत्वरम् / 280 / नौ सदेः / 'निषद्वरस्तु जम्बालः' / निषद्वरी रात्रिः / // इत्युणादिषु द्वितीय पादः // // अथ उणादिषु तृतीय पादः // 281 / छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगहरकतरसंयद्वराः। एकादश ज्वरच्प्रत्ययान्ता निपात्यन्ते / 'छिदिर्' 'छद्' अनयोस्तकारोऽन्तादेश: छिदेर्गुणाभावश्च / छित्वरो धूर्तः / 'छत्वरो गृहकुञ्जयोः' / इत्यमरः / 'प्रन्थिनी पर्वपरुषी' इति च / ‘वपुः क्लीबन्तनुः शस्ताकृतावपि' इति मेदिनी / तनुः शरीरम् / 'तनुषे तनुषेऽनङ्गम् ' इति सुबन्धुः / ‘स्यात्तनुस्तनुषा सार्धं धनुषा च धनुं विदुः' इति द्विरूपेषु विश्वः / 'अथास्त्रियान्धनुश्चापौ' इत्यमरः / 'धनुः प्रियाले ना न स्त्री राशिभेदे शरासने / धनुर्धरे त्रिषु' इति सान्ते मेदिनी / चक्षेः // शित्त्वात्सार्वधातुकत्वे ख्याञ् न / चक्षते रूपमनुभवन्त्यनेनेति चक्षुः / मुहेः // 'मुहुः पुनःपुनः शश्वत् अभीक्ष्णमसकृत् समाः।' इत्यव्ययेष्वमरः / अस्मात्परं बहुलमन्यत्रापीति सुस्पष्टत्वात्त्यक्तम् / कृगृ // 'नैर्ऋतः कर्वरः ऋव्यात्कबुरो यातुरक्षसोः' इति शब्दार्णवः / 'शर्वरी यामिनीस्त्रियोः' इति मेदिनी। 'वर्वरः पामरे केशविन्यासे नीवृदन्तरे / वर्वरः फजिकायान्तु वर्वरा शाखपुष्पयोः' इति विश्वः / 'वर्वरः पामरे केशवल्कले नीवृदन्तरे / फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम्' इति मेदिनी / 'चत्वरं स्थण्डिलेऽङ्गणे' इति च / नौ सदेः॥ वरजनुवर्तते / 'सदिरप्रतेः' इति षत्वम् / 'निषद्वरः स्मरे पङ्के निशायान्तु निषद्वरा' इति मेदिनी // // इत्युणादिषु द्वितीयः पादः // छित्वर // ‘छित्वरं छेदनद्रव्ये धूर्ते वैरिणि च त्रिषु' इति मेदिनी / 'डु धाञ्' / अन्त्यस्य ईत्वम् / एवं 'पा पाने' इत्यादीनामित्येके / अन्ये तु 'पीव मीव तीच नीव स्थौल्ये' For Private And Personal Use Only