________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय: पाद:] बालमनोरमा। 609 262 / अदेर्मुद् च / अद्मनि: अग्निः / 263 / वृतेश्च / वर्तनिः / गोवर्धनस्तु चकारान्मुट वर्त्मनिरित्याह / 264 / क्षिपेः किच्च / क्षिपणिरायुधम् / 265 / अर्चिशुचिहुमृपिछादिछर्दिभ्य इसिः / अचिोला / इदन्तोऽप्ययम् / ‘अग्नेजन्ते अर्चयः' / शोचिर्दीप्तिः / हविः सर्पिः / ‘इस्मन्-' (सू 2985) इति ह्रस्वः / छदिः पटलम् / छर्विमनव्याधिः / इदन्तोऽपि / 'छर्यतीसारशूलवान्' / / 266 / बृंहेर्नलोपश्च / 'बर्हिर्ना कुशशुष्मणोः' / 267 / द्युतरिसिन्नादेश्च जः / ज्योतिः / 268 / वसौ रुचेः संज्ञायाम् / वसुरोचिर्यज्ञः / 269 / भुवः कित् / भुविः समुद्रः / 270 / सहो धश्च / सधिरनड्वान् / 271 / पिवतेस्थुक् / 'पाथिश्चक्षु:समुद्रयोः' / 272 / जनेरुसिः। जनुर्जननम् / 273 / मनेश्छन्दसि / मधुः / 274 / अर्तिपृवपियजितनिधनितपिभ्यो नित् / अरुः / परुर्ग्रन्थिः / पाठात् / 'ओमासश्चर्षणीधृतः। प्रचर्षिणिभ्यः' इत्यादिमन्त्राणां भाष्ये तथैव व्याख्यानाच्च / उज्ज्वलदत्तस्तु आदेश्च ध इति पठित्वा धर्षणी बन्धकीति व्याख्यत् / तदयुक्तम् , तथा सति धृषरित्येव सूत्रयेत् , प्रागल्भ्यरूपावयवार्थानुगमात् / आदेश्च ध इत्यंशस्य त्यागेन लाघवाच / वर्तनिरिति॥ कृदिकारादिति पक्षे ङीष् / 'सरणि: पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः / क्षिपणिरायुधमिति // 'उतस्य वाजी क्षिपणिन्तुरण्यति' इति मन्त्रस्य वेदभाष्ये तु क्षिपणिं क्षेपणमनु तुरण्यति त्वरयति गन्तुमिति व्याख्यातम् / अर्चिरिति सान्तम् / 'तमर्चिषा स्फूर्जयन्' इति मन्त्रः / 'नयनमिव सनिद्रं घूर्णते नैशमर्चिः' इति माघः / 'ज्वालाभासोर्न पुंस्यचिः' इति नानार्थे सान्तेष्वमरः। इदन्तोऽपीति // णिजन्तादच इरिति भावः / 'अर्हेितिः शिख स्त्रियाम्' इत्यमरः। 'रोचिः शोचिरुभे क्लीबे' इति च / छाद्यतेऽनया छदिः। छदिः स्त्रियामवेति' लिङ्गानुशासनसूत्रम् / एवञ्च 'पटलं छदिः' इत्यमरग्रन्थे पटलसाहचर्याच्छदिषः क्लीबतां वदन्त उपेक्ष्याः / बृहेः // ‘बर्हिः पुंसि हुताशने / न स्त्री कुशे' इति मेदिनी / श्रुतेः॥ 'ज्योतिरग्नौ दिनकरे। पुमान्नपुंसके दृष्टौ स्यानक्षत्रप्रकाशयोः' इति मेदिनी। वसौ रुचेः॥ बाहुलकात्केवलादपि / 'रोचिः शोचिरुभे क्लीबे' / अर्तिपृ // 'व्रणोऽस्त्रियामीर्ममरुः क्लीवे' For Private And Personal Use Only