________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 604 सिद्धान्तकौमुदीसहिता [उणादिषु 218 / हुवः श्लुवच्च / जुहूः / 219 / सुवः कः। स्रुवः / 220 / चिक्च / इकार उच्चारणार्थः / क इत् , कुत्वम् / स्रुक् / 'स्रुवं च स्रुचश्च सम्मृड्ढि'। 221 / तनोतेरनश्च वः / तनोतेश्चिक्प्रत्ययः, अनो वशब्दादेशश्च / त्वक् / 222 / ग्लानुदिभ्यां डौः / ग्लौः / नौः / 223 / चिरव्ययम् / डौरित्येव / ग्लौ करोति / 'कृन्मेजन्त:' (सू 449) / इति सिद्धे नियमार्थमिदम् / उणादिप्रत्ययान्तव्यन्त एवेति / 224 / राते?ः / रा: / रायौ / रायः / / 225 / गमेझैः। ‘गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः / स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि / नृस्त्रियोः स्वर्गवाम्बुरश्मिदृग्बाणलोमसु' बाहुलकाद्दयुतेरपि डोः / द्यौः स्त्री स्वर्गान्तरिक्षयोः' इति कोशः। 226 / भ्रमेश्च डूः। भ्रूः / चादमेः / अग्रेगूः / 227 / दमोंसिः दोः / दोषौ / 228 / पणेरिजादेश्च वः / वणिक्। स्वार्थेऽण् / 'नैगमो वाणिजो वणिक्'। 229 / वशेः कित् / 'उशिगग्नौ घृतेऽपि च' / 230 / भृत्र ऊच्च / भूरिक् भूमिः / 231 / जसिसहोरुरिन् / जसुरिर्वज्रम् / सहुरिरादित्यः पृथिवी च / पक्षेऽपि कारग्रहण तत्सामर्थ्यादेव केवलग्रहणात् / दुर्घटस्तु डीषि श्रीमित्यपि रक्षित इच्छतीत्याह / 'श्रीर्वेषरचनाशोभाभारतासरलद्रुमे / लक्ष्म्यान्त्रिवर्गसम्पत्तिावधोपकरणेषु च / विभूतौ च मतौ च स्त्री' इति मेदिनी। जूराकाशे इत्यादि मूलोदाहृतञ्च / हुवः // चात् क्विब्दी? / सुवः कः // 'स्रु गतौ' / स्रुवो यज्ञपात्रांवशेषः / 'अयं त्रुवोऽभिजिहर्ति' 'सुवेण पार्वणो जुहोति' इत्यादौ प्रसिद्धः / चिक्च // त्रुव इत्येव / योगविभाग उत्तरार्थः / तनोतेः॥ व इति सङ्घातग्रहणम् / तदाह / वशब्देति // “स्त्रियान्तु त्वगसृग्धरा' इत्यमरः / केशवोक्तमाह / गौर्नेत्यादि // ‘गौः स्वर्गे च बलीव रश्मौ च कुलिशे पुमान् / स्त्री सौरभेयादृग्वाण. दिग्वारभूष्वप्सु भूम्नि च' इति मेदिनी। द्यौरिति // कर्तयधिकरणे वा प्रत्ययः / दोरिति // त्रिलिङ्गाऽयमिति प्रागेवोक्तम् / जसिसहोरुरिन् // 'जसुरये स्तर्य पिप्यथुर्गाम्' इति मन्त्रे जसुरये श्रान्तायेति 'नीचायमानं जसुरिं न श्येनम्' इत्यत्र जसुरिं क्षुधितम् / श्येनन्न श्येनपक्षिणमिवति / 'उतस्य वाजी सहुरितौ वा' इति मन्त्रे सहुरिः सहनशीलः इति च वेदभाष्यम् / For Private And Personal Use Only