________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः] बालमनोरमा / 207 / बहुलमन्यत्रापि / कठिनम् / नलिनम् / मलिनम् / कुण्डिनम् / द्यते: 'यत्परुषि दिनम्' दिवसोऽपि दिनम् / 208 / दुदक्षिभ्यामिनन् / द्रविणम् / दक्षिणः / दक्षिणा / 209 / अर्तेः किदिच्च / इरिणं शून्यम् / 210 / वेपितुह्यो स्वश्च / विपिनम् / तुहिनम् / / 211 / तलिपुलिभ्यां च / 'तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु' / पुलिनम् / 212 / गर्वेरत उच्च / गौरादित्वान्ङीप् / गुर्विणी गर्भिणी / 213 / रुहेश्च / रोहिणः / 214 / महेरिनण्च / चादिनन् / माहिनम्-महिनम् राज्यम् / 215 / किब्बचिपच्छिश्रि दुगुज्वां दीर्घोऽसम्पसारणं च / वाक् / प्राट् / श्रीः / स्रवत्यतो घृतादिकमिति स्त्रः, यज्ञोपकरणम् / दूर्हिरण्यम् / कटप्रूः कामरूपी कीटश्च / 'जूराकाशे सरस्वत्यां पिशाच्या जवने स्त्रियाम्' / 216 / आमोतेह्रस्वश्च / आप: / अप: / अद्भिः / अद्भ्यः / 217 / परौ बजेः षः पदान्ते / व्रजे: किन्दीघौँ स्तः, पदान्ते तु पश्च / परिबाट / परिव्राजौ। कठिनमिति // कट कृच्छ्रजीवने / 'कठिनमपि निष्ठुरे स्यात् स्तब्धे तु नपुंसके स्थाल्याम् / कठिनी खटिकायामपि कठिना गुडशर्करायाञ्च' इति मेदिनी / मलिनमिति // 'मल मल्ल धारणे' / 'मलिनन्दूषिते कृष्णे ऋतुमत्यान्तु योषिति' इति मेदिनी / कुण्डिनमिति // 'नगरङ्कुण्डिनमण्ड जो ययौ' इति श्रीहर्षः / कुण्डिनः ऋषिः / तस्यापत्यकौण्डिन्यः / दिनमिति // परुषि पर्वणि दिनं खण्डितमिति तैतिरीयश्रुत्यर्थः / द्रुदक्षिभ्यामिनन् // 'द्रु गतौ' / 'दक्ष वृद्धौ'। 'द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे / दक्षिणा दक्षिणोद्भूतसरलच्छन्दवर्तिषु / अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्' इति मेदिनी / 'दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु / वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयोः' इति विश्वः / अर्तेः // ‘इरिणं शून्यमूषरम्' इत्यमरः / ‘इरिणन्तु खरे शून्येऽपि' इति मेदिनी / तुहिनमिति // तुहिर् अर्दने / लघूपधगुणे कृते ह्रस्वः / तलिपुलिभ्याञ्च // तल प्रतिष्ठायाम् / पुल महत्त्वे / 'तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गकम्' इनि मेदिनी / महेः // 'कुतस्त्वमिन्द्र माहिनस्सन्' इति मन्त्रे माहिनो महनीयः पूजनीय इति वेदभाष्यम् / किम्वचि // पृच्छतीति प्राट् / 'छोः शूठ' इति शः / प्राशौ प्राशः / श्रीरिति // ‘कृदिकारात्' इति ङीष् तु न / कृत्प्रत्ययो य इकार इति व्याख्यानात् / कृदन्तं यदिकारान्तमिति For Private And Personal Use Only