SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 602 सिद्धान्तकौमुदीसहिता [उणादिषु 194 / हनो वध च / वधकः / 195 / बहुलमन्यत्रापि / 'कुह विस्मापने' / कुहकः / कृतकम् / 196 / कृपेर्टद्धिश्चोदीचाम् / कार्षक:-कृषकः / 197 / उदकं च / प्रपञ्चार्थम् / 198 / वृश्चिकृषोः किकन् / वृश्चिकः / कृषिक: / 199 / प्राङि पणिकषः। प्रापणिक: पण्यविक्रयी। प्राकषिक: परदारोपजीवी। 200 / मुपेर्दीर्घश्च / मूषिक: आखुः / 201 / स्यमेः सम्प्रसारणं च / चादीर्घः / सीमिकः वृक्षभेदः / 202 / क्रिय इकन् / ऋयिक: क्रेता। 203 / आङि पणिपनिपतिखनिभ्यः / आपणिकः / आपनिकः इन्द्रनील: किरातश्च / आपतिक: श्येनो दैवायत्तश्च / आखनिको मूषिको वराहश्च / 204 / श्यास्त्याबविभ्य इनच् / श्येनः / स्त्येनः / हरिणः / अविनोऽध्वर्युः / 205 / वृजेः किच्च / वृजिनम् / 206 / अजेरज च / वीभावबाधनार्थम् / अजिनम् / 'चषकोऽस्त्री सुरापाले मद्यमाद्यप्रभेदयोः' इति मेदिनी / लमकः ऋषिविशेषः / कृषेः॥ कार्षक: कृषीवलः / कृषकः स एव / 'कृषकः पुंसि फाले स्यात् कार्षके त्वभिधेयवत्' इति मेदिनी / 'स्त्री कुशी कुशिक: फाल:' इति रत्नकोशः। उदकं च // उन्दी क्लेदने / ननु 'क्वुन् शिल्पि इत्यादिना गतार्थमिदम् / अत आह / प्रपञ्चेति // प्राङि॥ सङ्घात उपपदम् / आङि॥ नन्वनेनैव सिद्धे प्राडील्यत्र पणिग्रहणं व्यर्थमिति चेन्न / उपसर्गान्तरनिवृत्त्यर्थत्वात् / आपणिक इति // वणिक / नित्स्वरेणाद्युदात्तः / आपणेन व्यवहरतीत्यर्थे टकि तु 'कितः' इत्यन्तोदात्तः / भ्यास्त्या // श्येनः पत्रिणि पाण्डुरे' इति मेदिनी / स्त्येनश्चोरः / 'स्तेन चौर्ये' इति चौरादिकात्पचाद्यचि तु निर्यकारोऽपि / केचित्तु 'स्तायूनां पतये' इत्यादिप्रयोगोपष्टम्भेन निर्यकारस्यापि टैधातोवादिषु माधवादिभिः स्वीकृतत्वात् प्रकृतसूत्रेऽपि तमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः / ‘हरिणः पुंसि सारङ्गे विशदे त्वभिधेयवत् / हरिणी हरितायाञ्च नारी. भिदत्तभेदयोः। सुवर्णप्रतिमायाञ्च' इति मेदिनी / वृजेः किच्च // ‘वृजिनं कल्मषे क्लीबकेशे ना कुटिलेऽन्यवत्' इति मेदिनी / अजिनमिति // 'अजिनश्चर्म कृत्तिः स्त्री' इत्यमरः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy