________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः] बालमनोरमा / 601 भेरी / पक्षे लः / भेलो जलतरणद्रव्यम् / शुचेश्वस्य कः, शुक्रः / पक्षे लः / शुक्लः। गुङ् वृद्धिः / ‘गौरोऽरुणे सिते पीते' 'वन सम्भक्तौ' / वनो विभागी। इणो गुणाभावः / 'इरा मद्ये च वारिणि' / 'मा माने' माला / 187 / समि कस उकन् / 'कस गतौ' / सम्यक् कसन्ति पलायन्ते जना: अस्मादिति सङ्कसुकः दुर्जन:, अस्थिरश्च / 188 / पचिनशोणुकन्कनुमौ च / पचेः कः / पाकुकः सूपकारः / नशेर्नुम् / नंशुकः / 189 / भियः क्रुकन् / भीरुकः / 190 / क्वुन्शिल्पिसंज्ञयोरपूर्वस्यापि / रजकः / इक्षुकुट्टकः / चरकः / 'चष भक्षणे' / चषकः / शुनकः / भषकः / 191 / रमे रश्च लो वा / रमको विलासी / लमकः / 192 / जहातेढे च / जहकस्त्यागी कालश्च / 193 / ध्मो धम च / धमक: कर्मकारः / प्रसारिण्याङ्कटफलानन्तयोरपि / त्रिषु श्रेष्ठे च साधौ च न पुंसि करणान्तरे / उग्रः शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिपूत्कटे। स्त्री वचाक्षुद्रयोः' इति मेदिनी / 'भेदः प्लवे भीरुके च निर्बुद्धिमुनिभेदयोः' इति विश्वः / ‘भेल: प्लवे मणौ पुंसि भीरावशे च वाच्यवत् / शुक्रः स्यात् भार्गवे ज्येष्ठे मासे वैश्वानरे पुमान् / रेतोऽक्षिरुग्भिदोः क्लीवं शुक्लो योगान्तरे सिते / नपुंसकन्तु रजते / गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् / ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे। गौरी त्वसञ्जातरजःकन्याशङ्करभार्ययोः / ‘रोचना रजनीपिङ्गाप्रियङ्गुवसुधासु च। आपगाया विशेषेऽपि यादसां पतियोषिति' इति मेदिनी / 'नदीभेदे च गौरी स्याद्वरुणस्य च योषिति' इति विश्वः / 'अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते / सा गौरी तत्सुतो यस्तु स गौरः परिकीर्तितः' इति ब्रह्माण्डवचनं श्राद्धकाण्डे हेमाद्रिणा उदाहृतम् / एतेन ‘गौरः शुच्याचारः' इति भाष्यं व्याख्यातम् / ‘इरा भूवाक्सुराप्सु च' इति मेदिनी / 'मालं क्षेत्रे जने मालो माला पुष्पादिदामनि' इति मेदिनी / 'मालमुन्नतभूतलम्' इत्युत्पलः / क्षेत्रमारुह्य मालम्' इति मेघदूतः / मणिपूर्वोऽयमर्थान्तरेऽपि रूढः / 'मणिमाला स्मृता हारे स्त्रीणान्दन्तक्षतान्तरे' इति विश्वः / बाहुलकात् 'तिज निशाने' रन् दीर्घत्वं जस्य वः / 'तीवा तु कटुरोहिण्यां राजिकागण्डदूर्वयोः / त्रिष्वत्युष्णे नितान्ते च कटौ' इति मेदिनी / समि कसः // ‘सङ्कसुकोऽस्थिरः' इति विशेष्यनिघ्ने अमरः। क्वुन्॥अपूर्वस्य निरुपपदस्य अपिशब्दात्सोपपदस्य।अर्थद्वारकसम्बन्धेषष्ठी, प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात् / 'रजको धावके शुके' इति विश्वः / ‘रजको धावकशुकौ' इति हेमचन्द्रः / इक्षुकुट्टक इति // 'कुट छेदने' / इक्षन् कुट्टयति इक्षुकुट्टको गौडिकः / 76 For Private And Personal Use Only