________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 181 / जोरी च / जीरोऽणुः / ज्यश्चेत्येके / 182 / सुसूधागृधिभ्यः क्रन् / सुरः / सूरः / धीरः / गृध्रः / 183 / शुसिचिमीनां दीर्घश्च / शु: सौत्रः शूरः / सीरम् / चीरम् / मीर: समुद्रः। 184 / वाविन्धेः। वीधं विमलम् / 185 / वृधिवपिभ्यां रन् / वधं चर्म / वप्रः प्राकारः / 186 / ऋजेन्द्राग्रवज्रविप्रकुब्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरववेरामालाः। रन्नन्ता एकोनविंशतिः / निपातनाद्गणाभावः। ऋो नायकः / इदि इन्द्रः। अङ्गेर्नलोपः। अग्रम्। 'वज्रोऽस्त्री हीरके पवौ' / डु वप् , उपधाया इत्त्वम् / विप्रः / कुम्बिचुम्ब्योर्नलोपः / कुब्रमरण्यम् / चुनं मुखम् / 'क्षुर विलेखने' रेफलोपः / अगुणः / क्षुर: / 'खुर छेदने' रलोपो गुणाभावश्च / खुरः / भन्देनेलोप: भद्रम् / 'उच समवाये' चस्य ग: उग्रः / बि भी त्वा सुष्टुतयः / य इमं जजान / ' वाहुलकादसंज्ञाछन्दसोरपि क्वचिदित्याशयेनोदाहरति / वान्तीत्यादि // जोरी च // 'जीरः खड्डे वणिग्द्रव्ये' इति विश्वः / ‘जीरस्तु जरणे खड्ने' इति मेदिनी। ज्यश्चेति // तथा च, 'न धातुलोपे' इति सूत्रे 'जीवेरदानुः' इत्यस्य प्रत्याख्यानार्थ नैतजीवे रूपं किन्तु रकि ज्यः सम्प्रसारणमिति भाष्ये उक्तम् / सुसू // 'सुरा चषकमद्ययोः / पुल्लिङ्गस्त्रिदिवेशे स्यात्' इति मेदिनी / 'सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित्' इति विश्वः / सुवति प्रेरयति कर्मणि लोकमिति सूरः / सूर्यः। 'धीरो धैर्यान्विते स्वैरे बुधे क्लीवन्तु कुङ्कुमे / स्त्रियां श्रवणतुल्यायाम् ' इति मेदिनी / 'गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽर्थलुब्धके' इति च / शुरिति तालव्यादिर्गत्यर्थः / 'शूरः स्यात् यादवे भटे' इति मेदिनी / 'शूरश्चारुभटे सूर्ये' इति विश्वहेमचन्द्रौ / 'शूरः सूरश्च तरणौ' इति द्विरूपेषु विश्वः / ‘सीरोऽर्कहलयोः पुंसि / चीरी झिल्ल्यां नपुंसकम् / गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः' इति मेदिनी / 'चीरन्तु गोस्तने वस्त्रे चुडायां सीसकेऽपि च / चिरी कृच्छ्रादिकाझिल्ल्योः ' इति विश्वः / वाविन्धेः // 'वीध्रन्तु विमलार्थकम्' इति विशेष्यनिघ्नेष्वमरः / ‘वप्रः पितरि केदारे वप्रःप्राकाररोधसोः' इति धरणिरन्तिदेवौ। वप्रस्ताते पुमानस्त्री वेणुक्षेत्रचये तटे' इति मेदिनी। ऋजेन्द्र // 'ऋज गत्यादिषु' / 'ऋज्राश्वः प्रष्टिभिरम्बरीष' इति मन्त्रे ऋज्रा गतिमन्तोऽश्वा यस्य स ऋज्राश्व इति वेदभाष्यम् / ‘इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः' इति विश्वः / 'अगं पुरस्तादुपरि परिमाणे पलस्य च। आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् / अधिके च प्रधाने च प्रथमे चाभिधेयवत्' इति मेदिनी / 'क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' इति विश्वमेदिन्यौ / 'खुरः कोलदले शफे। भद्रः शिवे खञ्जरीटवषमेरुकदम्बके / करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः। काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च / तिथिभेदे For Private And Personal Use Only