________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय: पाद:] बालमनोरमा / 599 रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात् / 'पूर्वपदात्' (सू 3643) इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया / तेन ‘शासिवसि-' (सू 2410) इति प्राप्तमपि न / उस्रो रश्मि: / उस्रा गौः / वाश्री दिवसः / वानं मन्दिरम् / शीरोऽजगरः / हस्रो मूर्खः / सिध्रः साधुः / शुभ्रम् / बाहुलकात् मुसे रक् / मुस्रम् उदछु / 171 / चकिरम्योरुच्चोपधायाः / चुक्रमम्लद्रव्यम् / रुम्रोऽरुणः / 172 / वौ कसेः / विकुस्रश्चन्द्रः / 173 / अमितम्योर्दीर्घश्च / आम्रम् / ताम्रम् / 174 / निन्देनलोपश्च / निद्रा / 175 / अर्दीर्घश्च / आर्द्रम् / 176 / शुचेर्दश्च / शूद्रः / 177 / दुरीणो लोपश्च / दुःखेनेयते प्राप्यत इति दूरम् / 178 / कृतेरच्छः क्रू च / कृच्छ्रे क्रूरः / 179 / रोदेर्णिलुक् च / रोदयतीति रुद्रः / 180 / बहुलमन्यत्रापि संज्ञाछन्दसोः। णिलुगित्येव / 'वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे'। इति मेदिनी / 'दस्रः खरे चाश्विनयोः' इति विश्वः / भूयोऽभिप्रायेति // माधवस्तु वृत्तिस्वरसमनुरुध्य ‘अविन्द उस्रिया' इति मन्त्रे बाहुलकात् षत्वं नेति व्याचष्टे / 'उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः' इति मेदिनी / 'उस्रा गव्युपचित्रायामुस्रन्तु किरणे स्मृतः' इति विश्वः / ‘वाधो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे' इति मेदिनी / 'वाश्रो रासभपक्षिणोः' इत्येके / माधवस्तु ‘वाश्रेव विद्युन्मिमाति' इति मन्त्रे शब्दयुक्ता प्रस्तुतस्तना धेनुर्वाश्रेति व्याख्यत् / 'शुभ्रं स्यादभ्रके क्लीवमुद्दीप्रशुक्लयोस्त्रिषु' इति मेदिनी / चुक्रमिति // 'चक तृप्तौ' / 'चुक्रस्त्वम्लेऽम्लवेतसे / चुक्री चाङ्गेरिकायां स्यात् वृक्षाम्ले चुक्रमिष्यते' इति विश्वः / 'चुकं वृक्षाम्ले चाङ्गेय्यां स्त्री पुंस्यम्लेऽम्लवेतसे' इति मेदिनी / अर्दैर्दीर्घश्च // 'आर्द्रा नक्षत्रभेदे स्यात् स्त्रियां क्लिन्नेऽभिधेयवत्' इति मेदिनी / शुचेर्दश्च // शूद्रो वृषलः / 'अहहारे त्वा शूद्रा' इति श्रुतौ तु रूढेर्वाधाद्योग एव पुरस्कृतः / तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितम् / 'शुगस्य तदनादरश्रवणात्' इति / कृतेः // अन्यस्य च्छः। क्रू तु सर्वस्य / अनेकाल्त्वात् / 'कृच्छ्रमाख्यानमाभीले पापसान्तपनादिनोः' इति विश्वमेदिन्यौ / 'क्रूरस्तु कठिने घोरे नृशंसे चाभिधेयवत्' इति च / बहुलमन्यत्रापि संज्ञा // बृहयति वर्धयति प्रजाः ब्रह्मा / शं सुखं भावयति शम्भुः। शोषयति शुष्मेत्यादि / छन्दसि, 'वर्धन्तु For Private And Personal Use Only