________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 598 सिद्धान्तकौमुदीसहिता [उणादिषु 169 / तिथपृष्ठगूथयूथपोथाः। तिजे लोप: / तिथोऽनल: कामश्च / पृष्ठम् / गूथं विष्ठा / यूथं समूहः / 'प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते' / 170 / स्फायितश्चिवश्चिशकिक्षिपिादिसृपितृपिपिवन्युन्दिश्चितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीहसिसिधिशुभिभ्यो रक् / द्वात्रिंशतो रक्स्यात् / वलि यलोपः / स्फारम् / न्यङ्कादित्वात्कुत्वम् / तक्रम् / वक्रम् / शक्रः / क्षिप्रम् / क्षुद्रः / सृप्रश्चन्द्रः / तृप्रः पुरोडाशः / दृप्रो बलवान् / वन्द्रः पूजकः / उन्दी / उन्द्रो जलचरः। श्वित्रं कुष्ठम् / 'वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे'। अजे: / वीरः / नीरम् / पद्रो ग्रामः। मद्रो हर्षो देशभेदश्च / 'मुद्रा प्रत्ययकारिणी' / 'खिद्रो रोगो दरिद्रश्च' / छिद्रम् / भिद्रं वज्रम् / मन्द्रः / चन्द्रः / पचाद्यचि चन्दोऽपि / 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः' / दहोऽग्निः / दस्रः स्वर्वैद्यः / 'दभ्रः समुद्रः स्वल्पं च' / वसे: सम्प्रसारणे / 3168 / न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् / (8-3-110) जयार्थमनेति व्युत्पत्तेः / सम्पूर्वस्य इण: क्तिनाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच्च / उक्त ह्यमरेण 'समित्याजिसमिद्युधः' / तिथं पृष्ठम् / 'पृषु सेचने' 'पृष्टन्तु चरमन्तनोः' इत्यमरः / 'पृष्ठञ्चरममात्रेऽपि देहस्यावयवान्तरे' इति मेदिनी / स्तोत्रविशेषोऽपि पृष्टम् / चित्राधिकरणे पृष्ठैः स्तुवत इत्यादौ तथा निर्णयात् / गूथमिति // 'गु पुरीषोत्सर्गे' निपातनादीर्घः / एवं यूथेऽपि / 'यूथन्तिर्यक्समूहे स्त्री पुष्पभेदे च योषिति' इति मेदिनी। 'यूथी पुष्पप्रभेदे स्यात् मागध्याञ्च करेणुके / यूथन्तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषितम्' इति विश्वः / 'प्रुङ् गतौ' निपातनाद्गुणः / 'प्रोथोऽस्त्री हयघोणागां ना कट्यामध्वगे त्रिषु' इति मेदिनी। स्फायितश्चि॥ द्वात्रिंशत इति // दशपाद्यान्तु त्रयस्त्रिंशदुक्ताः / दम्भिवहिवसीति पठित्वा 'वह प्रापणे' उहाऽनड्मानित्युदाहरणात् / माधवोऽप्येवम् / स्फारमिति // 'नेडशि' इति नेट् / वलि यलोपः / 'स्फारः स्यात्पुंसि विकटे करकादेश्च बुडेदे' इति मेदिनी / तक्रमिति // 'तञ्चू सङ्कोचे' / 'वक्र: स्याजटिले क्रूरे पुटभेदे शनैश्चरे' इति विश्वः / ‘वक्रः शनैश्चरे पुंसि पुटभेदे नपुंसकम् / शक्रः पुमान् देवराजे कुहनार्जुनभूरुहोः' इति मेदिनी / क्षुद्र इति // क्षुदिर् सम्पेषणे / 'क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् / क्षुद्रा व्यङ्गानटी. कण्टकारिकासरघासु च / चाङ्गेरीवेश्ययोहिनामक्षिकामात्रयोरपि' इति मेदिनी। तृप्रः पुरोडाश इति // 'न तृप्रा उरुव्यंसः' इति मन्त्रे वेदभाष्यकारैः प्रकृतसूत्रे उज्ज्वलदत्तादिभिश्वेत्थं व्याख्यातम् / दशपादीवृत्तौ तु तृप्रमाज्यकाष्टश्चेत्युक्तम् / तृप्रन्दुःखमिति सुब्धातुवृत्ती माधवः / हिमांशुरित्यादि शब्दार्णवः / दस्यति रोगान् क्षिपति दस्रः / ‘दस्रः खरेऽश्विनीसुते' For Private And Personal Use Only