________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय: पाद: बालमनोरमा / 597 160 / अवे भृतः / अवभृथः / 161 / उषिकुषिगर्तिभ्यस्थन् / ओष्ठः / कोष्ठम् / गाथा / अर्थः / बाहुलकाच्छोथः / 162 / सर्तेर्णित् / सार्थः समूहः / 163 / जृभ्यामूथन् / जरूथं मांसम् / 'वरूथो रथगुप्तौ ना' / 164 / पातृतुदिवचिरिचिसिचिभ्यस्थक् / पीथो रवि: घृतं पीथम् / 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु / अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतम्' इति विश्वः / तुत्थोऽग्निः / उक्थं सामभेदः / रिक्थम् / बाहुलकादृचेरपि / 'रिक्थमृक्थं धनं वसु' / सिक्थम् / 165 / अर्जेनिरि / निर्ऋथं साम / 166 / निशीथगोपीथावगथाः / निशीथोऽर्धरात्रो रात्रिमात्रं च / गोपीथं तीर्थम् / अवगथः प्रातःस्नातः / 167 / गचोदि / उद्गीथः साम्नो भागविशेषः / 168 / समीणः / समिथो वह्निः, संग्रामश्च / मन्त्रे नीथशब्दस्यान्तोदात्तत्वं बाहुलकात् / 'नीथे नीर्थ स्तोत्रे स्तोत्रे च' इति वेदभाष्यम् / 'रथः पुमानवयवे स्यन्दने वेतसेऽपि च' इति मेदिनी / 'रथः स्यात्स्यन्दने काये चरणे वेतसेऽपि च' इति विश्वः / 'काष्टा दारुहरिद्रायाङ्कालमानप्रकर्षयोः / स्थानमात्रे दिशि च स्त्री दारुणि स्यानपुंसकम्' इति मेदिनी। उषिकुषि // 'कोष्ठः कुसूले चात्मीये मध्ये कुक्षेहस्य च / गाथा श्लोके संस्कृतान्यभाषायां शेषवृत्तयोः' इति मेदिनी / 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः / ‘अर्थो विषयार्थनयोर्द्धर्मकारणवस्तुषु / अभिधेये च शब्दानां निवृत्तौ च प्रयोजने' इति मेदिनी। शोथः वयथुः / शु गतौ / सतेर्णित् // 'सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके' इति मेदिनीविश्वप्रकाशौ / जवृञ् // 'जरूथोऽसुरविशेषः' इति वेद. भाष्यम् / 'वरूथं स्यात्तनुत्राणे रथगोपनवेश्मनोः' इति हेमचन्द्रः / 'वरूथो रथगुप्तौ स्याद्वरूथं रथवेश्मनोः' इति विश्वः / पातृ // 'तुत्थो ग्रावाञ्जने तु स्यानीलीसूक्ष्मैलयोरपि' इति विश्वः। 'तुत्थमञ्जनभेदे स्यात् नीलीसूक्ष्मैलयोः स्त्रियाम् / सिक्थो भक्तपुलाके ना' इति मेदिनी / अर्तेः॥ 'ऋ गतौ' 'द्रोघवाचस्ते निक्रंथं सञ्चन्ताम्' इति मन्त्रे 'निक्रंथो हिंसा' इति वेदभाष्यम् / 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' इति मेदिनी / 'प्रतित्यञ्चारुमध्वरम्' इति मन्त्रे गोपीथः सोमपानमिति वेदभाष्यम् / यास्कोऽप्येवम् / तीर्थमिति तु वृत्तिकारः। अवगथ इति // गाडो ह्रखत्वं निपातनात् / समीणः॥ 'समिथशब्दः सङ्ग्रामपर्यायेषु वैदिकनिघण्टौ पठितः / 'निये जात' इति मन्त्रे समिथा युद्धानि' इति वेदभाष्यम् / युक्तञ्चैतत् / सम्यगेति For Private And Personal Use Only