________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु श्वा / उक्षा / पूषा / ‘प्लिह गतौ' / इकारस्य दीर्घत्वम् / प्लेहतीति प्लीहा कुक्षिव्याधिः / ‘क्लिदू आर्दीभावे' / क्लियति क्लेदा चन्द्रः / स्निह्यतेर्गुणः / स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च / मुह्यन्यस्मिन्नाहते मूर्धा / मुहरुपधाया दीर्घा धोऽन्तादेशो रमागमश्च / मजयस्थिषु मज्जा अस्थिसारः / अर्यपूर्वो माङ् / अर्यमा / विश्वं प्साति विश्वप्सा अग्निः। परिजायते परिज्मा चन्द्रोऽग्निश्च / जनेरुपधालोपो मश्चान्तादेशः / मातर्यन्तरिक्षे श्वयतीति मातरिश्वा / धातोरिकारलोपः / 'मह पूजायाम्' / हस्य घो वुगागमश्च / मघवा इन्द्रः / // इत्युणादिषु प्रथमःपादः // // अथ उणादिषु द्वितीयः पादः॥ 158 / कहभ्यामेणुः / करेणुः / हरेणुः गन्धद्रव्यम् / 159 / हनिकुषिनीरमिकाशिभ्यः क्थन् / हथो विषण्णः / कुष्ठः / नीथो नेता / रथः काष्ठम् / इति // नायं निदिति भावः / एतच्च हलन्तशब्दप्रकरणे मघवन्शब्दे व्युत्पादितम् / केचित्तु नित्त्वं स्वीकृत्योक्षनादीनां सौत्रमन्तोदात्तनिपातनमाहुः / तद्गौरवादुपेक्षितम् / श्वेति // इकारलोपो निपात्यते / पूषेति // 'पूष वृद्धौ' 'क्लेदौषधिशशाङ्कयोः' इति यादवः / मूर्धेति // 'मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः / मजेति // टाबन्तोऽप्ययम् / 'ऊष्मया सार्द्धमूष्मापि मज्जोक्तो मजया सह' इति द्विरूपकोशात् / ‘अर्यमा तु पुमान् सूर्ये पितृदेवान्तरेऽपि च' इति मेदिनी / परिजायते इत्यादि // एतच्च दशपादीवृत्त्यनुरोधेनोक्तम् / 'परिज्मानं सुखं रथम्' इति मन्त्रस्य वेदभाष्ये तु परिज्मा परितो गन्ता / अजेः परिपूर्वस्य 'श्वन्नुक्षन्' इत्यादिना मन्प्रत्ययः / अकारलोपः / आयुदात्तत्वञ्च निपात्यते इत्युक्तम् / उज्ज्वलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः, परिज्वा चन्द्र इत्याह / तल्लक्ष्यविरोधादुपेक्ष्यम् / मातरिश्वति // सप्तम्या अलुक् उदात्तत्वञ्च निपात्यते / इह भत्वविषये सम्प्रसारणन्न भवति / श्वयुवेति सूत्रेऽभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य ग्रहणम् / इह सूत्रान्त इति शब्द आद्यर्थः / तेनान्येभ्योऽपि यथादर्शनङ्कनिः / दशपाद्यान्तु इतिशब्दो न पठ्यते // // इत्युणादिषु प्रथमः पादः // कृहृभ्याम् // ‘करेणुरिभ्यां स्त्री नेभे' इत्यमरः / 'करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे' इति मेदिनी। गन्धेति // कलापश्चेति बोध्यम् / 'कलापस्तु सतीनकः / हरेणुः खण्डके चास्मिन्' इति वैश्यवर्गे अमरः / 'हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितोः' इति मेदिनीविश्वप्रकाशौ / 'कुष्ठं रोगे सुगन्धे च' इति विश्वः / 'नीथे नीथे मघवानं सुतासः' इति For Private And Personal Use Only