________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 595 अनेन निघृष्वः खुरः / रिष्वो हिंस्रः / लष्वो नर्तकः / लिष्व इत्यन्ये / तत्रोपधाया इत्वमपि / शेतेऽस्मिन् सर्वमिति शिवः शम्भुः / शीङो ह्रस्वत्वम् / पद्वो रथो भूलोकश्च / प्रहूयते इति प्रह्वः / ह्वेन आकारवकारलोपः / जहातेरालापो वा / ईषेर्वन् / ईष्व: आचार्यः / इष्व इत्यन्ये / 'अस्वतन्वे' किम् / सर्ता सारकः / बाहुलकाद्धसतेः / ह्रस्वः / / 152 / शेवयहजिह्वाग्रीवाप्वमीवाः / शेव इत्यन्तोदात्तार्थम् / यान्यनेन यह्वः / ह्रस्वो हुगागमश्च / लिहन्त्यनया जिह्वा / लकारस्य ज: गुणाभावश्च / गिरन्त्यनया ग्रीवा / ईडागमश्च / आप्नोतीत्याप्वो वायुः / मीवा उदरकृमिः / वायुरित्यन्ये / 153 / कृगशदृभ्यो वः। कर्व: कामः आखुश्च / गर्वः / शर्वः / दो राक्षसः / 154 / कनिन्युषितक्षिराजिधन्विद्युप्रतिदिवः / यौतीति युवा / वृषा इन्द्रः / तक्षा / राजा / धन्वा मरुः। धन्व शरासनम्। युवा सूर्यः / प्रतिदीव्यन्त्यस्मिन्प्रतिदिवा दिवसः / 155 / सप्यशूभ्यां तुद् च / सप्त / अष्ट / 156 / नजि जहातेः / अहः / 157 / श्वन्नुक्षन्पूषन्प्लीहन्क्लेदस्नेहन्मूर्धन्मज्जनर्यमन्विश्वप्सन्परिज्मन्मातरिश्चन्मघवनिति / एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते / श्वयतीति ह्रस्व इति // ‘ह्रस शब्दे'। ‘ह्रस्वो न्यक्खर्वयोत्रिषु' इति मेदिनी / शेवयव // दशपादीवृत्तिरीत्याह / यान्त्यनेनेति // अन्ये तु यजतेर्जकारस्य हकारो निपात्यत इत्याहुः / यह्वशब्दो वदिकनिघण्टौ महन्नामसु पठितः / प्रवो यहूं पुरूणाम् / 'यहूं महान्तम्' इति वेदभाष्यम् / मीवेति // वेदभाष्ये तु अमीव इति छित्वा 'अम रोगे' इत्यस्माद्वः ईट् चेत्युक्तम् / 'अमी वहा वास्तोष्पते' इत्यादिमन्त्रास्तत्रानुकूलाः / कनिन्यु // 'युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि / वृषा कर्णे महेन्द्रे ना' इति मेदिनी / 'तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्' इत्यमरः / 'राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ / यक्षे शके च पुंसि स्यात्' इति मेदिनी। 'समानौ मरुधन्वानौ' इत्यमरः / 'अथास्त्रियाम् / धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इति च / धन्वा तु मरुदेशे ना क्लीबे चापे स्थलेऽपि च' इति मेदिनी / धन्विगत्यर्थः सौत्रो धातुः / 'aa अभिगमे' युवा सूर्यः / प्रतिदिवेति // 'प्रतिदीने इन्धत् आकृतान्' इति मन्त्रे तु प्रतिदिवा कितव इति व्याख्यातम्। श्वन्नुक्षन्॥ कनिप्रत्ययान्ता For Private And Personal Use Only