________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 594 सिद्धान्तकौमुदीसहिता [उणादयः ईपीति पाठे दीर्घादिः / युध्मः शरो योद्धा च / इध्मः समित् / दस्मो यजमानः / श्यामः / धूमः / सूमोऽन्तरिक्षम् / बाहुलकादीम व्रणः / 143 / युजिरुचितिजां कुश्च / युग्मम् / रुक्मम् / तिग्मम् / 144 / हन्तेहि च / हिमम् / 145 / भियः पुग्वा / भीमः / भीष्मः / 146 / धर्मः / घृधातोर्मग्गुणश्च निपात्यते / 147 / ग्रीष्मः / असतेर्निपातोऽयम् / 148 / प्रथेः षिवन्सम्पसारणं च / पृथिवी षवन्नित्येके / पृथवी / 'पृथवी पृथिवी पृथ्वी' इति शब्दार्णवः / 149 / अषिलाटिकाणखटिविशिभ्यः कन् / अश्वः / 'ग्रुष स्नेहनादौ' / प्रुध्वः स्यादृतुसूर्ययोः' / पुष्वा जलकणिका / लट्वा पक्षिभेद: फलं च / कण्वं पापम् / बाहुलकादित्त्वे किण्वमपि / खट्टा / विश्वम् / 150 / इण्शीभ्यां वन् / एवो गन्ता / 'ये च एवा मरुतः' / असत्त्वे निपातोऽयम् / शेवं लाञ्छनं पुंसाम् / 'शेवं मित्राय वरुणाय'। 151 / सर्वनिघृष्वरिष्वलष्वशिवपद्प्रवेष्वा अस्वतन्त्रे / अकर्तर्येते निपात्यन्ते / मृतमनेन विश्वमिति सर्वम् / निपूर्वाद्धृणुर्गुणाभावोऽपि / निघृष्यते युध्म इति // 'युध्मो धनुषि संयुगे' इति मेदिनी / 'दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति च / 'न पूषणम्' इति मन्त्रस्य भाष्ये तु दस्मो दर्शनीय इति व्याख्यातम् / 'त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिका निशा' इत्यमरः / 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके / पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु / मरीचे सिन्धुलवणे क्लीबं स्त्री शारिकौषधौ / अप्रसूताङ्गनायाञ्च प्रियङ्गावपि गुग्गलौ / यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ / नीलिकायाम्' इति मेदिनी / ईर्ममिति // 'ईर गतौ'। 'व्रणोऽस्त्रियामीममरुः क्लीबे' इत्यमरः / 'जन जनने' / जन्मम् / मनिनन्तस्तु नान्तः / 'जनुर्जननजन्मानि' इत्यमर उभयसाधारणः / युजिरुचि // ‘रुक्मन्तु काञ्चने लोहे' इति विश्वमेदिन्यौ / हन्तर्हि च // 'हिमं तुषारमलयोद्भवयोः स्यानपुंसकम् / शीतले वाच्यलिङ्गः' इति मेदिनी / 'भीष्मो गाङ्गेयघोरयोः / भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे / धर्मः स्यादातपे ग्रीष्मेऽप्युष्णस्वेदाम्भसोरपि / प्रीम ऊष्मर्तुभेदयोः' इति च मेदिनी / अशूषि // 'अश्वः पुंभेदवाजिनोः' इति विश्वः / 'लट्वा करञ्जभेदे स्यात् फले मद्ये खगान्तरे' इति विश्वमेदिन्यौ / 'कण्वं पापे मुनौ पुंसि कण्वं बीजाद्यशीथुषु / विश्वात्वतिविषायां स्त्री जगति स्यान्नपुंसकम् // न ना शुण्ठ्यां पुंसि देवप्रभेदेऽप्यखिले निषु' इति मेदिनी / इण्शीभ्याम् // शेवं सुखमिति वेदभाष्यम् / For Private And Personal Use Only