________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 592 सिद्धान्तकौमुदीसहिता [उणादयः 123 / शृणातेर्हस्वश्च / शृङ्गम् / 124 / गण्शकुनौ / नुट् चेत्यनुवर्तते / शार्ङ्गः / 125 / मुदिग्रोगग्गौ / मुद्गः / गर्गः / 126 / अण्डन्कृसभृवृक्षः। करण्डः / सरण्डः पक्षी / भरण्डः स्वामी / वरण्डो मुखरोगः / 127 / शुभसोदिः / शरत् / 'दरद्धृदयकूलयोः' / भसज्जघनम् / 128 / दृणातेः पुग्घ्रस्वश्च / दृषत् / 129 / त्यजितनियजिभ्यो डित् / त्यद् / तद् / यद् / सर्वादयः / 130 / एतेस्तुद् च / एतद् / 131 / सर्तेरटिः / 'सरट् स्याद्वातमेघयोः' / वेदभाष्ये तु 'याभिः कृशानुम्' इति मन्त्रे ‘सरड्भ्यो मधुमक्षिकाभ्यः' इति व्याख्यातम् / 132 / लड्डे लोपश्च / लघट वायुः / 133 / पारयतेरजिः / पारक् सुवर्णम् / 134 / प्रथः कित्सम्प्रसारणश्च / पृथक् / स्वरादिपाठाव्ययत्वम् / 135 / भियः पुग्घ्रस्वश्च / भिषक् / 136 / युष्यसिभ्यां मदिक् / 'युष्' सौत्रो धातुः / युष्मद् / अस्मद् / त्वम् / अहम् / 137 / अर्तिस्तुसुहुमुधुशिक्षुभायावापदियक्षिनीभ्यो मन् / एभ्यश्चतुदेशभ्यो मन् / अर्मश्चक्षुरोगः / स्तोमः सङ्घातः / सोमः / होमः / सर्मों वर्णमीनभेदयो ऋषभौषधौ' इति मेदिनी / 'शृङ्गं विषाणमाख्यातं शैलाये जलयन्त्रके / मीनौषधिसुवर्णानां भेदे शृङ्गी प्रयुज्यते // ' इति उत्पलिनीकोशः / अण्डन् कृस // ‘करण्डी मधुकोशासिकारण्डेषु ललाटके' इति मेदिनी / 'वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः' इति विश्वमेदिन्यौ / बाहुलकात् तरतेः / 'तरण्डो बडिशीसूत्रबद्धकाष्ठादिके प्लवे' इति मेदिनी / शृढ // 'शरत् स्त्री वत्सरेऽप्यूतौ / दरत् स्त्रियां प्रपाते च भयपर्वतयोरपि / भसत् स्त्री भास्वरे योनौ' इति च मेदिनी / " उवे अम्बसुलाभिके” इति मन्त्रस्य व्याख्यायां भसद्भग इति वेदभाष्यम् / “जाघन्या पत्नीः संयाजयन्ति भसद्वीर्या हि स्त्रियः" इत्यत्र भसजघनमिति व्याख्यातारः / दृणातेः // 'दृषनिष्पेषणशिलापदप्रस्तरयोः स्त्रियाम्' इति मेदिनी। अर्तिस्तु // 'सोमस्तुहिनदीधितौ / वानरे च कुबेरे च पितृदेवे समीरणे / वसुप्रभेदे कपूरे नारे सोमलतौषधौ' इति मेदिनी। 'धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः For Private And Personal Use Only