________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा / 591 116 / पतेरङ्गच्पक्षिणि / पतङ्गः / 117 / तरत्यादिभ्यश्च / तरङ्गः / लवङ्गम् / 118 / बिडादिभ्यः कित् / बिडङ्गः। मृदङ्गः। कुरङ्गः / बाहुलकादुत्वं च। 119 / सृबोद्धिश्च / सारङ्गः / वारङ्गः खड्गादिमुष्टिः / 120 / गन्गम्यद्योः / गङ्गा / अद्गः पुरोडाशः / 121 / छापूरखडिभ्यः कित् / छागः / पूगः / खगः / बाहुलकात् 'पिड अनादरे' गन्सत्वाभावश्च / षिगस्तरल: / ‘षिङ्गैरगद्यत ससम्भ्रममेवमेका' इति माघः / 122 / भृत्रः किन्नुद् च / भृयो गन्कित्स्यात्तस्य नुट् च / 'भृङ्गाः षिङ्गालिधूम्याटा:'। विशाला विन्द्रवारुण्यामुज्जयिन्यान्तु योषिति / नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत् / बिडालो नेत्रपिण्डे स्यात् पृषदंशुकके पुमान् / मृणालं नलदे क्लीबं पुनपुंसकयोर्बिसे / कुलाल: ककुभे कुम्भकारे स्त्री त्वजनान्तरे / कपालोऽस्त्री शिरोऽस्ति स्याद्घटादेः शकले व्रजे। पाञ्चाली पुत्रिकारीत्योः स्त्रियां पुम्भूम्नि नीवृति' इति मेदिनी / बाहुलकात् श्यतेरपि / शाला / 'शल चलने' अस्माद्धनि 'छायाशालानिशानाम्' इति निपातनात् स्त्रीत्वमिति न्यासकारः / बोपदेवस्तु 'शालङ्कत्थने' इति पपाठ। 'शाला द्रुस्कन्धशाखायाङ्गहे गेहैकदेशयोः / ना झषे' इति मेदिनी / पतेः // पतेर्बाहुलकादर्थान्तरेऽपि / 'पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः / क्लीबं सूते' इति मेदिनी / सूते पारदे इत्यर्थः / तरत्यादिभ्यः // 'तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः' इति विश्वः / बिडङ्ग इति // 'बिड आकोशे'। 'बिलङ्गः कृमिसङ्घने बिडङ्गो नागरेऽन्यवत्' इति विश्वः / 'बिडङ्गस्त्रिष्वभिशे स्यात् कृमिघ्ने पुनपुंसकम्' इति मेदिनी / मृदङ्ग इति // ‘मृद क्षोदे। 'मृदङ्गः पटहे घोष' इति मेदिनी / कुरङ्ग इति // 'कृ विक्षेपे' बाहुलकादुत्वम् / कुर शब्दे इति वा अस्तु / ' सारङ्गः पुंसि हरिणे चातके च मतङ्गजे / शबले त्रिषु' इति मेदिनी / बाहुलकात् 'नृ नये' / 'अथ नारङ्गः पिप्पलीरसः। यमजप्राणिनिकटे नागरङ्गद्रुमेऽपि च' इति मेदिनी / गन् गम्यद्योः॥ बाहुलकादमेरपि। 'अङ्गं गात्र उपाये च प्रतीके चाप्रधानके। अङ्गो देशविशेषे स्यादङ्ग सम्बोधनेऽव्ययम्' इति विश्वः / 'अङ्गं गात्रे प्रतीकोपाययोः पृभूम्नि नीति / क्लीबैकत्वे त्वप्रधाने त्रिध्वङ्गवति चान्तिके' इति मेदिनी। छापू // छायते छिद्यते यज्ञार्थमिति छागः / पूयते मुखमनेन / 'पूगस्तु क्रमुके बृन्दे' इति मेदिनी। 'खड भेदने' / खड्गो गण्डकशृङ्गे स्यात् निस्त्रिंशे गण्डकेऽपि च' इति शब्दतरङ्गिणी / 'खगो गण्डकशृङ्गेऽसिबुद्धभेदेषु गण्डके' इति मेदिनी / भृञः // किद्रहणं स्पष्टार्थम् , अनुवृत्त्यैव लाभात् / 'भृङ्गो धूम्याटषिङ्गयोः / मधुम्रते भृङ्गराजे पुंसि भृङ्गङ्गुडत्वचि' इति मेदिनी / 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके / विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके / स्त्री विषायां For Private And Personal Use Only