________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः] बालमनोरमा। 589 (च), (गण 198) कुट्मलः / कुडेरपि / कुड्मलः / कश्मलम् / बाहुलकाद्गुणः / कोमलम् / 107 / मृजेष्टिलोपश्च / मलम् / 108 / चुपेरच्चोपधायाः / चपलम् / 109 / शकिशम्योनित / शकलम् / शमलम् / 110 / छो गुग्घ्रस्वश्च / छगलः / प्रज्ञादित्वाच्छागल: / 111 / जमन्ताड्डः / दण्डः / रण्डा / खण्डः / मण्डः / वण्डश्छिन्नहस्तः / अण्डः / बाहुलकात्सत्वाभाव: / षण्ड: सङ्घातः / तालव्यादिरित्यपरे / शण्डः / गण्डः / चण्ड: / पण्ड: क्लीवः / पण्डा बुद्धिः / वा देशविशेषः। 'वृद्धत्कोसल' इति सूत्रे तु दन्त्यपाठ एव साम्प्रदायिकः / 'सम्ब सम्बन्धे, शम्ब च' / सम्बलम् / 'शम्बलोऽस्त्री सम्बलवत् कुलपाथेयमत्सरे' इति मेदिनी / 'कदि आह्वाने' / नलोपः / गौरादित्वान्डीए / 'मदान्दोलितकर्पूरकदलीदलसंज्ञया / विश्रमाय श्रमापनानाह्वयन्तमिवाध्वगान्' इति काशीखण्डम् / अजादेराकृतिगणत्वाट्टाबपि / 'कदलाकदलौ पृश्न्यां कदलीकदलौ पुनः / रम्भावक्षेऽथ कदली पताकामृगभेदयोः // कदला डिम्बिकायाञ्च' इति मेदिनी / 'पिजि हिंसायाम्' / न्यवादित्वात्कुत्वम् / 'पिङ्गलो नागभिद्रुद्रचण्डांशुपारिपार्श्वके / निधिभेदे कवावग्नौ पुंसि स्यात्कपिलेऽन्यवत् // स्त्रियां वेश्याविशेषे च करिण्याङ्कुमुदस्य च' इति मेदिनी / कुश इति सौत्रो धातुः / 'कुशल: शिक्षिते त्रिषु / क्षेमे च सुकृते चापि पर्याप्तौ च नपुंसकम्' इति मेदिनी / 'कमु कान्तौ'। 'कमलं सलिलं ताम्र जलजे व्याम्नि भेषजे। मृगभेदे तु कमल: कमला श्रीवरस्त्रियोः' इति विश्वमेदिन्यौ / 'मडि भूषायाम्' / 'मण्डलं परिधौ कोठे देशे द्वादशराजके / क्लीबेऽथ निवहे बिम्बे त्रिषु पुंसि तु कुक्कुरे' इति मेदिनी / 'कोठो मण्डलकम्' इत्यमरः / 'बिम्बोऽस्त्री मण्डलं त्रिषु' इति च। 'कुडि दाहे', 'पट गतौ', 'छो छेदने'। 'कुण्डलङ्कर्णभूषायां पाशेऽपि वलयेऽपि च / अथ पटलं पिटके च परिच्छदे / छदिदृप्रोगतिलके क्लीबं बृन्दे पुनर्न ना। छलं स्खलितशाठ्ययोः' इति मेदिनी / मृजेष्टिलोपश्च // 'मलोऽस्त्री पापविकिट्टे कृपणे त्वभिधेयवत्' इति मेदिनी / चुपेः // 'चपलः पारदे मीने चिबुके प्रस्तरान्तरे / चपला कमला विद्युत् पुंश्चलीपिप्पलीषु च / नपुंसकं तु शीघ्र स्याद्वाच्यवत्तरलं चले' इति मेदिनी / शकिशम्योः // शकलं खण्डे रोहितादीनान्त्वचि च। तद्योगाच्छकली मत्स्यः / 'मत्स्यान् शकलान्' इति भाष्यम् / ‘शकलन्त्वचि खण्डे स्यात् रागवस्तुनि वल्कले' इति मेदिनी / 'शमलं शकृदेनसोः' इति नानार्थरत्नमाला। छो गुग // 'छगलं नीलवस्त्रे ना च्छागे स्त्री वृद्धदारके' इति मेदिनी। 'छगलइछागे च्छगली वृद्धदारकभेषजे' इति हेमचन्द्रः / ञमन्ताडः // अमिति प्रत्याहारः / त्रिभ्य एव कणमा इति वृत्तिकारोक्तिस्तु अष्टाध्यायीस्थमात्रविषया / दण्ड इति // बाहुलकात् , 'चुटू' इति नेत्संज्ञा / 'दण्डोऽस्त्री लगुडेऽपि स्यात्' इत्यमरः / ‘दण्डौ सैन्यापार्श्वगौ' इति त्रिकाण्डशेषः / 'रण्डा मूषिकपाञ्च विधवायाञ्च योषिति / खण्डोऽस्त्री शकले For Private And Personal Use Only