SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 588 सिद्धान्तकौमुदीसहिता [उणादयः HARHARE 100 / कमेरठः / कमठः / 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी / बाहुलकाजरठः / 101 / रमेद्धिश्च / रामठं हिङ्गु / 102 / शमेः खः / शङ्खः / 103 / कणेष्ठः / कण्ठः / 104 / कलस्तृपश्च / तृपतेः कलप्रत्ययः / चात्तृफतेः / तृपला लता / ‘तृफला तु फलत्रिके'। 105 / शपेर्वश्च / शबलः / 106 / वृषादिभ्यश्चित् / वृषलः / पललम् / बाहुलकाद्गुणः / सरल: / तरलः / 'कमेर्बुक् (च) (गण 196) कम्बलः / 'मुस खण्डने' मुसलम् / 'लङ्गेवृद्धिश्च' (गण 197) लाङ्गलम् / 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् / मेदिनी / जरठ इति // जृष् वयोहानौ / 'जरठः कठिने पाण्डी कर्कशेऽप्यभिधेयवत्' इति विश्वमेदिन्यौ / 'जरठः कठिने जीणे' इति वैजयन्ती / शमः खः // 'शको निधौ ललाटास्नि कम्बो न स्त्री' इत्यमरः / 'शङ्खः कम्बौ न योषिन्ना भालास्नि निधिभिन्नखे' इति मेदिनी। कणेष्ठः // ‘कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वमादेन्यौ / फलत्रिके इति // 'त्रिफला तृफला च सा' इति विश्वः / त्रिफलाशब्दसमानार्थस्तृफला. शब्द इति 'द्विगोः' इति सूत्रे रक्षितः / 'शप आक्रोशे' / वृषादिभ्यश्चित् // 'शुद्राश्रावरवर्णाश्च वृक्षलाश्च जघन्यजाः' इत्यमरः / 'वृषलस्तुरगे शूद्रे' इति हेमचन्द्रः / पललमिति // पल गतौ / ‘पललं तिलचूर्णे च पङ्के मांसे नपुंसकम् / ना राक्षसे' इति मेदिनी / 'सरलः पूतिकाष्ठे नाऽथोदारावकयोस्त्रिषु' इति मेदिनी / 'सरला विरलायन्ते घनायन्ते कलिद्रुमाः। न शमी न च पुनागा अस्मिन्संसारकानने' इत्यभियुक्तप्रयोगः / कमेरिति // बाहुलकादित्यत्रानुषज्यते / ‘कम्बळो नागराजे स्यात् सास्नाप्रावारयोरपि / कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम्' इति मेदिनी / 'मुसलं स्यादयोऽग्रे च पुनपुंसकयोः स्त्रियाम् / तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' इति मेदिन्याम् / मूर्धन्यमध्योऽप्ययमिति वर्णदेशना, 'मुस खण्डने' इति धातोर्दन्त्यान्तेषु मूर्धन्यान्तेषु च बोपदेवात्रेयादिभिः पठित. त्वात् / उज्ज्वलदत्तादयस्तु तालव्यमध्यमप्याहुः / अत एव मुसलोऽपि चेति विश्वकोशे मुशलोऽपि चति पाठान्तरम् / लङ्गेरिति // बाहुळकादित्येव / एवमप्रेऽपि / 'लागलं तालहलयोः पुष्पभिद्रहदारुणोः / लाङ्गली गृहपिप्पल्याम्' इति हेमचन्द्रः / 'लागली तोय. पिप्पल्यां क्लीबन्तु कुसुमान्तरे / गोदारणे तृणे राजगृहदारुविशेषयोः' इति मेदिनी / 'कुङ्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे / 'कोमलं मृदुले जले' इति च / बाहुलकादन्यत्रापि / तथा 'कुस श्लेषणे' / दन्त्यान्तो निर्विवादः / बोपदेवमते तालव्यान्तोऽपि / गुणः / कोसलः कोशलो For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy