________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उणादयः बालमनोरमा / 587 बाहुलकाद्भस्वोऽपि / जम्बुः / कर्फ लाति कफेलूः श्लेष्मातकः / निपातनादेत्वम् / कर्क दधाति कर्कन्धूर्बदरी / निपातनान्नुम् / दिधिं धैर्य स्यति त्यजतीति दिधिषः पुनर्भूः / केचित्तु 'अन्दूदृम्भूजम्बूकम्बू' इति पठन्ति / 'हम्फ उत्क्लेशे' दृम्फूः सर्पजाति: / 'कमेर्बुक्' / कम्बू: परद्रव्यापहारी / 94 / मृग्रोरुतिः / मरुत् / गरुत्पक्षः / 95 / यो मुद् च / गिरतेरुतिस्तस्य च मुट् / गर्मुत्सुवर्ण तृणविशेषश्च / 96 / हृषेरुलच् / 'हर्षुलो मृगकामिनो:' / बाहुलकाच्चटतेः / चटुलं शोभनम् / 97 / हृमृरुहियुषिभ्य इतिः। 'हरित्ककुभि वर्णे च तृणवाजिविशेषयोः' / सरिनदी / 'रोहित्' मृगविशेषस्य स्त्री / 'युष' इति सौत्रो धातुः / 'ऋश्यस्य रोहित् पुरुषस्य योषित्' इति भाष्यम् / 98 / ताडेर्णिलुक् च / ताडयतीति तडित् / 99 / शमेढः / बाहुलकादित्संज्ञा एयादेशः इट् च न / 'शण्ड: स्यात्पुंसि गोपतौ' / शण्ढः / क्लीबः / वर्षाभूवद्रूपमस्येत्याहुः / ह्रस्वोऽपीति // उदाहृतञ्च विक्रमादित्येन / 'तस्या जम्बोः फलरसो नदीभूय प्रवर्तते' इति / यत्तु “परिणतजम्बुफलोपभोगहृष्टा" इति भारविप्रयोगं ह्रस्वान्तत्वे साधकत्वेनोदाजगुः / तन्न / 'इको ह्रस्वोऽयः' इति सूत्रेण गतार्थत्वात् / दिधिमिति // केचित्तु दधातेरित्वन्द्वित्वं घुक् च निपात्यते / दधात्यसौ दिधिषूरित्याहुः। उज्ज्वलदत्तोक्तं पाठमाह / केचित्त्विति // एतच्च कैयटमाधवादिमहाग्रन्थविरुद्धमित्यवधेयम् / अत एवं 'दृम्भूः स्त्री सर्पचक्रयोः' इति भान्ते मेदिनी। मरुदिति // प्रज्ञादित्वादणि मारुतोऽपि / मरुतशब्दोऽप्यव्युत्पन्नोऽस्ति / तथा च विक्रमादित्यकोशः / 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति संसारावर्तश्च / 'कोऽयं वाति स दाक्षिणात्यमरुतः' इति कविराजः / अत्रानुपपत्तिं मत्वा दाक्षिणात्यपवन इति पाठं कल्पयन्त्यल्पदृश्वानः इति वर्णविवेकः / गरुदिति // यवादिरयम् / तेन मतुपो वत्वं न। गरुत्मान् / यो मुट् च // 'गर्मुत् स्त्री स्वर्णलतयोः' इति मेदिनी। विश्वकोशमाह / हरिदिति // 'हरिदिशि स्त्रियां पुंसि हयवर्णविशेषयोः। अस्त्रियां स्यात्तृणे च' इति मेदिनी / ऋश्यस्येति // एतेन 'गतं रोहिद्भूतां रिरमयिषुमृश्यस्य वपुषा' इति पुष्पदन्तप्रयोगो व्याख्यातः। 'रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी / शमेढः // बाहुलकादिति // यद्यपि 'नेड्वशिकृति' इति इनिषेधः सुवचः / तथापि नेड्डरमनादाविति परिगणनादेवमुक्तम् / 'शण्डः स्यात्पुंसि गोपतौ' आकृष्टाङ्गे वर्षवरे तृतीयप्रकृतावपि' इति मेदिनी / कमठ इति // 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति For Private And Personal Use Only